नवमो।ध्यायः

श्रीशुक उवाच -
एकदा गृहदासीषु यशोदा नंदगेहिनी । कर्मांतरनियुक्तासु निर्ममन्थ स्वयं दधि ।।१।।

यानि यानीह गीतानि तद्बालचरितानि च । दधिनिर्मन्थने काले स्मरन्ती तान्यगायत ।।२।।

क्षौमं वासः पृथुकटितटे बिभ्रती सूत्रनद्धम् । पुत्रस्नेह्स्नुतकुचयुगं जातकम्पं च सुभ्रूः ।।३।।

रज्ज्वाकर्षश्रमभुजचलत् कङ्कणौ कुण्डले च । स्विन्नं वक्त्रं कबरविगलन्मालती निर्ममन्थ  तां स्तन्यकाम आसाद्य मथ्नन्तीं जननीं हरिः । गृहीत्वा दधिमन्थानं न्यषेधत् प्रीतिमावहन् ।४

तमङ्कमारूढमपाययत् स्तनं स्नेह्स्नुतं सस्मितमीक्षती मुखम् । अतृप्तमुत्सृज्य जवेन सा ययावुत्सिच्यमाने पयसि त्वधिश्रिते ।।५।।

सञ्जातकोपः स्फुरितारुणाधरं संदश्य दद्बिर्दधिमन्थभाजनम् । भित्त्वा मृषाश्रुर्दृषदश्मना रहो जघास हैयङ्गवमन्तरं गतः ।।६।।

उत्तार्य गोपी सुशृतं पयः पुनः प्रविश्य संदृश्य च दध्यमत्रकम् । भग्नं विलोक्य स्वसुतस्य कर्म तत्जहास तं चापि न तत्र पश्यती ।।७।।

उलूखलाङ्घ्रेरुपरि व्यवस्थितं मर्काय कामं ददतं शिचि स्थितम् । हैयङ्गवं चौर्यविशङ्कितेक्षणं निरीक्ष्य पश्चात् सुतमागमच्छनैः ।।८।।

तामात्तयष्टिं प्रसमीक्ष्य सत्वरस्ततो।वरूह्यापससार भीतवत् । गोप्यन्वधावन्न यमाप योगिनां क्षमं प्रवेष्टुं तपसेरितं मनः ।।९।।

अन्वञ्चमाना जननी बृहच्चलच्छ्रोणीभराक्रान्तगतिः सुमध्यमा । जवेन विस्रंसितकेशबन्धनच्युतप्रसूनानुगतिः परामृशत् ।।१०।।

कृतागसं तं प्ररुदन्तमक्षिणी कषन्तमञ्जन्मषिणी स्वपाणिना ।उद्वीक्षमाणं भयविह्वलेक्षणं हस्ते गृहीत्वा भिषयन्त्यवागुरत् ।।११।।

त्यक्त्वा यष्टिं सुतं भीतं विज्ञायार्भकवत्सला । इयेष किल तं बद्धुं दाम्नातद्वीर्यकोविदा ।।१२।। 

न चान्तर्न बहिर्यस्य न पूर्वं नापि चापरम् । पूर्वापरं बहिश्चान्तर्जगतो यो जगच्च यः ।।१३।।

तं मत्वा।।त्मजमव्यक्तं मर्त्यलिङ्गमधोक्षजम् । गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा ।।१४।।

तद् दाम बध्यमानस्य स्वार्भकस्य कृतागसः । द्वयंगुलोनमभूत्तेन सन्दधे।न्यच्च गोपिका ।।१५।।

यदा।।सीत्तदपि न्यूनं तेनान्यदपि सन्दधे । तदपि द्वयंगुलं न्यूनं यद् यदादत्त बन्धनम् ।।१६।।

एवं स्वगेहदामानि यशोदा सन्दधत्यपि । गोपीनां सुस्मयन्तीनां स्मयन्ती विस्मिता।भवत्।।१७।।

स्वमातुः स्विन्नगात्राया विस्रस्तकबरस्रजः । दृा परिश्रमं कृष्णः कृपया।।सीत् स्वबन्धने ।।१८।।

एवं संदर्शिता ह्यङ्ग ! हरिणा भृत्यवश्यता । स्ववशेनापि कृष्णेन यस्येदं सेश्वरं वशे ।।१९।।

नेमं विरिञ्चो न भवो न श्रीरप्यङ्गसंश्रया । प्रसादं लेभिरे गोपी यत्तत् प्राप विमुक्तिदात् ।।२०।।

नायं सुखापो भगवान् देहिनां गोपिकासुतः । ज्ञानिनां चात्मभूतानां यथा भक्तिमतामिह ।।२१।।

कृष्णस्तु गृहकृत्येषु व्यग्रायां मातरि प्रभुः । अद्राक्षीदर्जुनौ पूर्वं गुह्यकौ धनदात्मजौ ।।२२।।

पुरा नारदशापेन वृक्षतां प्रापितौ मदात् । नलकूबरमणिग्रीवाविति ख्यातौ श्रियान्वितौ ।।२३।।

इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे गोपीप्रसादो नाम नवमो।ध्यायः ।।९।।