राजोवाच -
कथ्यतां भगवन्नेतत्तयोः शापस्य कारणम् । यत्तद्विगर्हितं कर्म येन वा देवर्षेस्तमः ।।१।।
श्रीशुक उवाच -
रुद्रस्यानुचरौ भूत्वा सुदृप्तौ धनदात्मजौ । कैलासोपवने रम्ये मन्दाकिन्यां मदोत्कटौ ।।२।।
वारुणीं मदिरां पीत्वा मदाघूर्णितलोचनौ । स्त्रीजनैरनुगायद्बिश्चेरतुः पुष्पिते वने ।।३।।
अन्तः प्रविश्य गङ्गायामम्भोजवनराजिनि । चिक्रीडतुर्युवतिभिर्गजाविव करेणुभिः ।।४।।
यदृच्छया च देवर्षिर्भगवांस्तत्र कौरव ! । अपश्यन्नारदो देवौ क्षीबाणौ समबुध्यत ।।५।।
तं दृा व्रीडिता देव्यो विवस्त्राः शापशङ्किताः । वासांसि पर्यधुः शीघ्रं विवस्त्रौ नैव गुह्यकौ ।।६।।
तौ दृा मदिरामत्तौ श्रीमदान्धौ सुरात्मजौ । तयोरनुग्रहार्थाय शापं दास्यन्निदं जगौ ।।७।।
नारद उवाच -
न ह्यन्यो जुषतो जोष्यान् बुद्धिभ्रंशो रजोगुणः । श्रीमदादाभिजात्यादिर्यत्र स्त्री द्यूतमासवः ।।८।।
हन्यन्ते पशवो यत्र निर्दयैरजितात्मभिः । मन्यमानैरिमं देहमजरामृत्यु नश्वरम् ।।९।।
देवसंज्ञिातमप्यन्ते कृमिविड्भस्मसंज्ञिातम् । भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यतः ।।१०।।
देहः किमन्नदातुः स्वं निषेक्तुर्मातुरेव च । मातुः पितुर्वा बलिनः क्रेतुरग्नेः शुनो।पि वा ।।११।।
एवं साधारणं देहमव्यक्तप्रभवाप्ययम् । को विद्वानात्मसात् कृत्वा हन्ति जन्तूनृते।सतः ।।१२।।
असतः श्रीमदान्धस्य दारिद्रयं परमञ्जनम् । आत्मौपम्येन भूतानि दरिद्रः परमीक्षते ।।१३।।
यथा कण्टकविद्धाङ्गो जन्तोर्नेच्छति तां व्यथाम् । जीवसाम्यं गतो लिङ्गैर्न तथाविद्धकण्टकः ।।१४।।
दरिद्रो निरहंस्तम्भो मुक्तः सर्वमदैरिह । कृच्छ्रं यदृच्छया।।प्नोति तद्धि तस्य परं तपः ।।१५।।
नित्यं क्षुत्क्षामदेहस्य दरिद्रस्यान्नकाणिः । इन्द्रियाण्यनुशुष्यन्ति हिंसापि विनिवर्तते ।।१६।।
दरिद्रस्यैव युज्यन्ते साधवः समदर्शिनः । सद्बिः क्षिणोति तं तर्षं तत आराद्विशुद्धयति ।।१७।।
साधूनां समचित्तानां मुकुन्दचरणैषिणाम् । उपेक्ष्यैः किं धनस्तम्भैरसद्बिरसदाश्रयैः ।।१८।।
तदहं मत्तयोर्माध्व्या वारुण्या श्रीमदान्धयोः । तमोमदं हरिष्यामि स्त्रैणयोरजितात्मनोः ।।१९।।
यदिमौ लोकपालस्य पुत्रौ भूत्वा तमःप्लुतौ । न विवाससमात्मानं विजानीतः सुदुर्मदौ ।।२०।।
अतो।र्हतः स्थावरतां स्यातां नैवं यथा पुनः । स्मृतिः स्यान्मत्प्रसादेन तत्रापि मदनुग्रहात् ।।२१।।
वासुदेवस्य सान्निध्यं लब्ध्वा दिव्यशरच्छते । वृत्ते स्वर्लोकतां भूयो लब्धभक्ती भविष्यतः ।।२२।।
श्रीशुक उवाच -
एवमुक्त्वा स देवर्षिर्गतो नारायणाश्रमम् । नलकूबरमणिग्रीवावासतुर्यमलार्जुनौ ।।२३।।
ऋषेर्भागवतमुख्यस्य सत्यं कर्तुं वचो हरिः । जगाम शनकैस्तत्र यत्रास्तां यमलार्जुनौ ।।२४।।
देवर्षिर्मे प्रियतमो यदिमौ धनदात्मजौ । तत्तथा साधयिष्यामि यद् गीतं तन्महात्मना ।।२५।।
इत्यन्तरेणार्जुनयोः कृष्णस्तु यमयोर्ययौ । आत्मनिर्वेशमात्रेण तिर्यग्गतमुलूखलम् ।।२६।।
बालेन निष्कर्षयतान्वगुलूखलं तद् दामोदरेण तरसोत्कलिताङ्घ्रिबन्धौ ।
निष्पेततुः परमविक्रमितातिवेपस्कन्धप्रवालविटपौ कृतचण्डशब्दौ ।।२७।।
तत्र श्रिया परमया ककुभः स्फुरन्तौ सिद्धावुपेत्य कुजयोरिव जातवेदाः ।
कृष्णं प्रणम्य शिरसाखिललोकनाथं बद्धाञ्जली विरजसाविदमूचतुः स्म ।।२८।।
कृष्ण कृष्ण महायोगिंस्त्वमाद्यः पुरुषः परः । व्यक्ताव्यक्तमिदं विश्वं रूपं ते ब्राह्मणा विदुः ।।२९।।
त्वमेकः सर्वभूतानां देहास्वात्मेन्द्रियेश्वरः । त्वमेव कालो भगवान् विष्णुरव्यय ईश्वरः ।।३०।।
त्वं महान् प्रकृतिः सूक्ष्मा रजःसत्त्वतमोमयी । त्वमेव पुरुषो।ध्यक्षः सर्वक्षेत्रविकारवित् ।।३१।।
गृह्यमाणैस्त्वमग्राह्यो विकारैः प्राकृतैर्गुणैः । को न्विहार्हति विज्ञातुं प्राक्सिद्धं गुणसंवृतः ।।३२।।
तस्मै तुभ्यं भगवते वासुदेवाय वेधसे । आत्मद्योतगुणैश्छन्नमहिम्ने ब्रह्मणे नमः ।।३३।।
यस्यावतारा ज्ञायन्ते शरीरेष्वशरीरिणः । तैस्तैरतुल्यातिशयैवीर्यैर्देहिष्वसंगतैः ।।३४।।
स भवान् सर्वलोकस्य भवाय विभवाय च । अवतीर्णों।शभागेन साम्प्रतं पतिराशिषाम् ।।३५।।
नमः परमकल्याण! नमः परममङ्गल! । वासुदेवाय शान्ताय यदूनां पतये नमः ।।३६।।
अनुजानीहि नौ भूमंस्तवानुचरकिङ्करौ । दर्शनं नौ भगवत ऋषेरासीदनुग्रहात् ।।३७।।
वाणी गुणानुकथने श्रवणौ कथायां हस्तौ च कर्मसु मनस्तव पादयोर्नः ।
स्मृत्यां शिरस्तव निवासजगत्प्रणामे दृष्टिः सतां दर्शने।स्तु भवत्तनूनाम् ।।३८।।
श्रीशुक उवाच -
इत्थं संकीर्तितस्ताभ्यां भगवान् गोकुलेश्वरः । दाम्ना चोलूखले बद्धः प्रहसन्नाह गुह्यकौ ।।३९।।
श्रीभगवानुवाच -
ज्ञातं मम पुरैवैतदृषिणा करुणात्मना । यच्छ्रीमदान्धयोर्वाग्भिर्विभ्रंशो।नुग्रहः कृतः ।।४०।।
साधूनां समचित्तानां सुतरां मत्कृतात्मनाम् । दर्शनान्नो भवेद्बन्धःपुंसो।क्ष्णोः सवितुर्यथा ।।४१।।
श्रीशुक उवाच -
तद् गच्छतं मत्परमौ नलकूबर! सादनम् । सञ्जातो मयि भावो वामीप्सितः परमो।भवः ।।४२।।
इत्युक्तौ तौ परिक्रम्य प्रणम्य च पुनः पुनः । बद्धोलूखलमामंत्र्य जग्मतुर्दिशमुत्तराम् ।।४३।।
इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे नारदशापो नाम दशमो।ध्यायः ।।१०।।