त्रयोदशो।ध्यायः

श्रीशुक उवाच
साधु पृष्टं महाभाग! त्वया भागवतोत्तम! । यन्नूतनयसीशस्य शृण्वन्नपि कथां मुहुः ।।१।।

सतामयं सारभृतां निसर्गो यदर्थवाणीश्रुतिचेतसामपि । प्रतिक्षणं नव्यवदच्युतस्य यत् स्त्रिया विटानामिव साधुवार्ता ।।२।।

शृणुष्वावहितो राजन्नपि गुह्यं वदामि ते । ब्रूयुः स्न्ग्धिस्य शिष्यस्य गुरवो गुह्यमप्युत ।।३।।

तथाघवदनान्मृत्यो रक्षित्वा वत्सपालकान् । सरित्पुलिनमानीय भगवानिदमब्रवीत् ।।४।।

अहो।तिरम्यं पुलिनं वयस्याः स्वकेलिसम्पन्मृदुलाच्छवालुकम् । स्फुटत्सरोगन्धहृतालिपत्रिकध्वनिप्रतिध्वानलसदद्रुमाकुलम् ।।५।।

अत्र भोक्तव्यमस्माभिर्दिवारूढं क्षुधार्दिताः । वत्साः समीपे।पः पीत्वा चरन्तु शनकैस्तृणम् ।।६।।

तथेति पाययित्वार्भा वत्सानारुध्य शाद्वले । मुक्त्वा शिक्यानि बुभुजुः समं भगवता मुदा ।।७।।

कृष्णस्य विष्वक् पुरुराजिमण्डलैरभ्याननाः फुल्लदृशो व्रजार्भकाः । सहोपविष्टा विपिने विरेजुश्छदा यथाम्भोरुहकर्णिकायाः ।।८।।

केचित् पुष्पैर्दलैः केचित् पल्लवैरङ्कुरैः फलैः । शिग्भिस्त्वग्भिर्दृषद्बिश्च बुभुजुः कृतभाजनाः ।।९।।

सर्वे मिथो दर्शयन्तः स्वस्वभोज्यरुचिं पृथक् । हसन्तो हास्यन्तश्चाभ्यवजह्रुः सहेश्वराः ।।१०।।

बिभ्रद् वेणुं जठरपटयोः शृङ्गवेत्रे च कक्षे वामे पाणौ मसृणकवलं तत्फलान्यङ्गुलीषु । तिष्ठन् मध्ये स्वपरिसुहृदो हासयन् नर्मभिः स्वैः स्वर्गे लोके मिषति बुभुजे यज्ञाभुग् बालकेलिः ।।११।।

भारतैवं वत्सपेषु भुञ्जानेष्वच्युतात्मसु । वत्सास्त्वन्तर्वने दूरं विविशुस्तृणलोभिताः ।।१२।।

तान् दृा भयसंत्रस्तानूचे कृष्णो।स्य भीभयम् । मित्राण्याशान्मा विरमतेहानेष्ये वत्सकानहम् ।।१३।।

इत्युक्त्वाद्रिदरीकुञ्जगह्वरेष्वात्मवत्सकान् । विचिन्वन् भगवान् कृष्णः सपाणिकवलो ययौ ।।१४।।

अम्भोजन्मजनिस्तदन्तरगतो मायार्भकस्येशितुर्द्रष्टुं मञ्जु महित्वमन्यदपि तद्वत्सानितो वत्सपान् ।।१५।।

नीत्वान्यत्र कुरुद्वहान्तरदधात् खे।वस्थितो यः पुरा दृाघासुरमोक्षणं प्रभवतः प्राप्तः परं विस्मयम्।।१६।।

ततो वत्सानदैत्य पुलिने।पि च वत्सपान् । उभावपि वने कृष्णो विचिकाय समन्ततः ।।१६।।

क्वाप्यदृान्तर्विपिने वत्सान् पालांश्च विश्ववित् । सर्वं विधिकृतं कृष्णः सहसावजगाम ह ।१७।।

ततः कृष्णो मुदं कर्तुं तन्मातणां च कस्य च । उभयायितमात्मानं चक्रे विश्वकृदीश्वरः ।।१८।।

यावद् वत्सपवत्सकाल्पकवपुर्यावत् कराङ्घ्रयादिकं यावद् यष्टिविषाणवेणुदलशिग् यावद् विभूषाम्बरम् । यावच्छीलगुणाभिधाकृतिवयो यावद् विहारादिकं सर्वं विष्णुमयं  गिरो।ङ्गवदजः सर्वस्वरूपो बभौ ।।१९।।

स्वयमात्मा।।त्मगोवत्सान् प्रतिवार्यात्मवत्सपैः । क्रीडन्नात्मविहारैश्च सर्वात्मा प्राविशद् व्रजम् ।।.२०।।

तत्तद्वत्सान् पृथङ् नीत्वा तत्तद् गोष्ठे निवेश्य सः । तत्तदात्माभवद् राजंस्तत्तत्सद्य प्रविष्टवान् ।।२१।।

तन्मातरो वेणुरवत्वरोत्थिता उत्थाप्य दोर्भिः परिरभ्य निर्भरम् । स्नेह्स्नुतस्तन्यपयःसुधासवं मत्वा परं ब्रह्म सुतानपाययन् ।।२२।।

ततो नृपोन्मर्दनमज्जलेपनालङ्काररक्षातिलकाशनादिभिः । संलालितः स्वाचरितैः प्रहर्षयन् सायं गतो यामयमेन माधवः ।।२३।।

गावस्ततो गोष्ठमुपेत्य सत्वरं हुङ्कारघोषैः परिहूतसङ्गतान् । स्वकान् स्वकान् वत्सतरानपाययन् मुहुर्लिहन्त्यः स्रवदौधसं पयः ।।२४।।

गोगोपीनां मातृतास्मिन् सर्वा स्नेह्र्द्धिकां विना । पुरोवदास्वपि हरेस्तोकता मायया विना ।। 

व्रजौकसां स्वतोकेषु स्नेह्वल्ल्याब्दमन्वहम् । शनैर्निःसीम ववृधे यथा कृष्णे त्वपूर्ववत् ।।२६।।

इत्थमात्मा।।त्मना।।त्मानं वत्सपालमिषेण सः । पालयन् वत्सपो वर्षं चिक्रीडे वनगोष्ठयोः ।।२७।।

एकदा चारयन् वत्सान् सरामो वनमाविशत् । पञ्चषासु त्रियामासु हायनापूरणीष्वजः ।।२८।।

ततो विदूराच्चरतो गावो वत्सानुपव्रजम् । गोवर्धनाद्रिशिरसि चरन्त्यो ददृशुस्तृणम् ।।२९।।

दृाथ तत्स्नेहवशो।स्मृतात्मा स गोव्रजो।त्यात्मपदुर्गमार्गः । द्विपात् ककुद्ग्रीव उदास्यपुच्छो।गाद्धृङ् कृतैरास्रुपया जवेन ।।३०।।

समेत्य गावो।धो वत्सान् वत्सवत्यो।प्यपाययन् । गिलन्त्य इव चाङ्गानि लिहन्त्यः स्वौधसंपयः ।।३१।।

गोपास्तद्रोधनायासमौघ्यलज्जोरुमन्युना । दुर्गाध्वकृच्छ्रतो।भ्येत्य गोवत्सैर्ददृशुः सुतान् ।।३२।।

तदीक्षणोत्प्रेमरसाप्लुताशया जातानुरागा गतमन्यवो।र्भकान् । उदुह्य दोर्भिः परिरभ्य मूर्धनि घ्राणैरवापुः परमां मुदं ते ।।३३।।

ततः प्रवयसो गोपास्तोकाश्लेषसुनिर्वृताः । कृच्छ्राच्छनैरपगतास्तदनुस्मृत्युदश्रवः ।।३४।।

व्रजस्य रामः प्रेमर्धेर्वीक्ष्यौत्कण्ठयमनुक्षणम् । मुक्तस्तनेष्वपत्येष्वप्यहेतुविदचिन्तयत् ।।३५।।

किमेतदद्बुतमिव वासुदेवे।खिलात्मनि । व्रजस्य सात्मनस्तोकेष्वपूर्वं प्रेम वर्धते ।।३६।।

केयं वा कुत आयाता दैवी वा नार्युतासुरी । प्रायो मायास्तु मे भर्तुर्नान्या मे।पि विमोहिनी ।।३७।।

इति सञ्चिन्त्य दाशार्हो वत्सान् सवयसानपि । सर्वानाचष्ट वैकुण्ठं चक्षुषा वयुनेन सः ।।३८।।

नैते सुरेशा ऋषयो न चैते त्वमेव भासीश! भिदाश्रये।पि । सर्वं पृथक्त्वं निगमात् कथं वदेत्युक्तेन वृत्तं प्रभुणा बलो।वैत् ।।३९।।

तावदेत्यात्मभूरात्मानेन त्रुटयनेहसा । पुरोवदब्दं क्रीडन्तं ददृशे सकलं हरिम् ।।४०।।

यावन्तो गोकुले बालाः सवत्साः सर्व एव हि । मायाशये शयाना मे नाद्यापि पुनरुत्थिताः ।।४१।।

इत एते।त्र कुत्रत्या मन्मायामोहितेतरे । तावन्त एव तत्राब्दं क्रीडन्तो विष्णुना समम् ।।४२।।

एवमेतेषु भेदेषु चिरं ध्यात्वा स आत्मभूः । सत्याः के कतरे नेति ज्ञातुं नेष्टे कथञ्चन ।।४३।।

एवं सम्मोहयन् विष्णुं विमोहं विश्वमोहनम् । स्वयैव माययाजो।पि स्वयमेव विमोहितः ।।४४।।

तम्यां तमोवन्नैहारं खद्योतार्चिरिवाहनि । महतीतरमायैश्यं निहन्त्यात्मनि युञ्जतः ।।४५।।

तावत् सर्वे वत्सपालाः पश्यतो।जस्य तत्क्षणात् । व्यदृश्यन्त घनश्यामाः पीतकौशेयवाससः ।।४६।।

चतुर्भुजाः शङ्खचक्रगदाराजीवपाणयः । किरीटिनः कुण्डलिनो हारिणो वनमालिनः ।।४७।।

श्रीवत्साङ्गददोरत्नकम्बुकङ्कणपाणयः । नूपुरैः कटकैर्भाताः कटिसूत्राङ्गुलीयकैः ।।४८।।

आङ्घ्रिमस्तकमापूर्णास्तुलसीनवदामभिः । कोमलैः सर्वगात्रेषु भूरिपुण्यवदर्पितैः ।।४९।।

चन्द्रिकाविशदस्मेरैः सारुणापाङ्गवीक्षितैः । स्वकार्थानामिव रजःसत्त्वाभ्यां स्रष्टृपालकाः ।।५०।।

आत्मादिस्तम्बपर्यन्तैर्मूर्तिमद्बिश्चराचरैः । नृत्यगीताद्यनेकार्हैः पृथक् पृथगुपासिताः ।।५१।।

अणिमाद्यैर्महिमभिरजाद्याभिर्विभूतिभिः । चतुर्ंवशतिभिस्तत्त्वैः परीता महदादिभिः ।।५२।।

कालस्वभावसंस्कारकामकर्मगुणादिभिः । स्वमहिध्वस्तमहिभिर्मूर्तिमद्बिरुपासिताः ।।५३।।

सत्यज्ञानानन्तानन्दमात्रैकरसमूर्तयः । अस्पृष्टभूरिमाहात्म्या अपि ह्युपनिषद्दृशाम् ।।५४।।

एवं सकृद् ददर्शाजः परब्रह्मात्मनो।खिलान् । यस्य भासा सर्वमिदं विभाति सचराचरम् ।।५५।।

ततो।तिकुतुकोद्वृत्तस्तिमितैकादशेन्द्रियः । तद्धाम्नाभूदजस्तूष्णीं पूर्देव्यन्तीव पुत्रिका ।।५६।।

इतीरेशे।तर्क्ये निजमहिमनि स्वप्रमितिके परत्राजातो।तन्निरसनमुखब्रह्मकमितौ अनिशे।पि द्रष्टुं किमिदमिति वा मुह्यति सति चछादाजो ज्ञात्वा सपदि परमो।जाजवनिकाम् ।।५७।।

ततो।र्वाक् प्रतिलब्धाक्षः कः परेतवदुत्थितः । कृच्छ्रादुन्मील्य वै दृष्टीराचष्टेदं सहात्मना ।।५८।।

सपद्येवाभितः पश्यन् दिशो।पश्यत् पुरः स्थितम् । वृन्दावनं जनाजीव्यद्रुमाकीर्णं समाप्रियम् ।।५९।।

यत्र नैसर्गदुर्वैराः सहासन् नृमृगादयः । मित्राणीवाजितावासद्रुतरुट्तर्षकादिकम् ।।६०।।

तत्रोद्वहत् पशुपवंशशिशुत्वनाटयं ब्रह्माद्वयं परमनन्तमगाधबोधम् । वत्सान् सखीनिव पुरा परितो विचिन्वदेकं सपाणिकवलं परमेष्ठयचष्ट ।।६१।।

दृा त्वरेण निजधोरणतो।वतीर्य पृथ्व्यां वपुः कनकदण्डमिवाभिपात्य । स्पृा चतुर्मुकुटकोटिभिरङ् घ्रियुग्मं नत्वा मुदश्रुसुजलैरकृताभिषेकम् ।।६२।।

उत्थायोत्थाय कृष्णस्य चिरस्य पादयोः पतन् । आस्ते महित्वं प्राग्दृष्टं स्मृत्वा स्मृत्वा पुनः पुनः।।६३।।  

शनैरथोत्थाय विमृज्य लोचने मुकुंदमुद्वीक्ष्य विनम्रकंधरः । कृतांजलिः प्रश्रयवान् समाहितः सवेपथुर्गग्ददयैलतेलया ।।६४।।

इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे त्रयोदशो।ध्यायः ।।१३।।