एकसप्ततितमोऽध्यायः

श्रीनारायणमुनिरुवाच -


श्रोत्रमध्यात्ममित्युक्तं दिशस्तत्राधिदैवतम् । श्रोतव्यमधिभूतं तत्पुमांस्ताभ्यां प्रपद्यते ।। १ 

त्वगध्यात्ममिति प्रोक्तं वातस्तत्राधिदैवतम् । अधिभूतं तथा स्पर्शस्त्ताभ्यां विन्दते पुमान् ।। २

चक्षुरध्यात्ममित्युक्तमर्कस्तत्राधिदैवतम् । द्रष्टव्यमधिभूतं तत्पुमांस्ताभ्यां प्रपद्यते ।। ३ 

जिह्वाध्यात्ममिति प्रोक्तं वरुणोऽत्राधिदैवतम् । अधिभूतं रसश्चैव तत्ताभ्यां विन्दते पुमान् ।। ४ 

घ्राणमध्यात्ममित्युक्तं दस्रौ तत्राधिदैवतम् । घ्रातव्यमधिभृतं च तत्ताभ्यां विन्दते पुमान् ।। ५

वागध्यात्णममिति प्रोक्तमग्निस्तत्राधिदैवतम् । वक्तव्यमधिभूतं तत्पुमांस्ताभ्यां प्रपद्यते ।। ६ 

पाणी अध्यात्ममित्युक्तत्युक्तमिन्द्रस्तत्राधिदैवतम् । आदानमधिभूतं तत्पुमांस्ताभ्यां प्रपद्यते ।। ७ 

पादावध्यात्ममित्युक्तं विष्णुस्तात्राधिदैवतम् । गन्तव्यमधिभूतं च ताभ्यां तद्विन्दते पुमान् ।। ८ 

पायुरध्यात्ममित्युक्तं मित्रस्तत्राधिदैवतम् । अधिभूतं विसर्गश्च तत्ताभ्यां विन्दते पुमान् ।। ९ 

उपस्थोऽध्यात्ममित्युक्तं प्रजेशोऽत्राधिदैवतम् । आनन्दश्चाधिभूतं तत्पुमांस्ताभ्यां प्रपद्यते ।। १० 

मनोऽध्यात्ममिति प्रोक्तं चन्द्रश्चात्राधिदैवतम् । मन्तव्यमधिभूतं तत्पुमांस्ताभ्यां प्रपद्यते ।। ११ 

बुद्धिरध्यात्ममित्युक्तं ब्रह्मा तत्राधिदैवतम् । बोद्धव्यमधिभूतं तत्पुमांस्ताभ्यां प्रपद्यते ।। १२ 

अहङ्कारोऽध्यात्ममिति रुद्रस्तत्राधिदैवतम् । अभिमानोऽधिभूतं तत्पुमांस्ताभ्यां प्रपद्यते ।। १३ 

चित्तमध्यात्ममित्युक्तं क्षेत्रज्ञोऽत्राधिदैवतम् । चिन्तनं चाधिभूतं तत्पुमांस्ताभ्यां प्रपद्यते ।। १४

अध्यात्मादिविभागोऽयं स्फुटं त्रेधा निरूपितः । तत्र द्वे करणे ज्ञोये ज्ञोयं कर्म तृतीयकम् ।। १५ 

स त्रिष्वन्यतमाभावे कर्तुं न क्षमते क्रियाः । तथापि संविद्रूपोऽस्ति स्वयं तेभ्यः पृथक्स्थितः ।। १६ 

क्षेत्रज्ञो जीवरूपोऽयं हृद्याकाशे प्रकाशवान् । विशेषसत्तया ह्यास्ते व्याप्य सामान्यतो वपुः ।। १७ 

इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ।। १८ 

देवप्रकाशिता अर्था मया भुक्ता निजेन्द्रियैः । इत्यन्तःकरणे वेद्मीत्येवं यो वेत्ति स स्वयम् ।। १९

साङ्खयज्ञानमिति प्रोक्तं स्वरूपं देहदेहिनोः । पृथग्विज्ञायते येन सदसच्च यथा तथा ।। २० 

ज्ञानेनैतेनात्मरूपं न यावद्बिन्नं विद्याद्यः शरीरत्रयात्सः ।
तावद्बद्धो मायया याति साधो ! भूयोभूयः संसृतिं दुःखरूपाम् ।। २१ 


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे ज्ञानोपदेशे अध्यात्मदिविभागनिरूपणनामैकसप्ततितमोऽध्यायः ।। ७१