श्रीनारायणमुनिरुवाच -
श्रोत्रमध्यात्ममित्युक्तं दिशस्तत्राधिदैवतम् । श्रोतव्यमधिभूतं तत्पुमांस्ताभ्यां प्रपद्यते ।। १
त्वगध्यात्ममिति प्रोक्तं वातस्तत्राधिदैवतम् । अधिभूतं तथा स्पर्शस्त्ताभ्यां विन्दते पुमान् ।। २
चक्षुरध्यात्ममित्युक्तमर्कस्तत्राधिदैवतम् । द्रष्टव्यमधिभूतं तत्पुमांस्ताभ्यां प्रपद्यते ।। ३
जिह्वाध्यात्ममिति प्रोक्तं वरुणोऽत्राधिदैवतम् । अधिभूतं रसश्चैव तत्ताभ्यां विन्दते पुमान् ।। ४
घ्राणमध्यात्ममित्युक्तं दस्रौ तत्राधिदैवतम् । घ्रातव्यमधिभृतं च तत्ताभ्यां विन्दते पुमान् ।। ५
वागध्यात्णममिति प्रोक्तमग्निस्तत्राधिदैवतम् । वक्तव्यमधिभूतं तत्पुमांस्ताभ्यां प्रपद्यते ।। ६
पाणी अध्यात्ममित्युक्तत्युक्तमिन्द्रस्तत्राधिदैवतम् । आदानमधिभूतं तत्पुमांस्ताभ्यां प्रपद्यते ।। ७
पादावध्यात्ममित्युक्तं विष्णुस्तात्राधिदैवतम् । गन्तव्यमधिभूतं च ताभ्यां तद्विन्दते पुमान् ।। ८
पायुरध्यात्ममित्युक्तं मित्रस्तत्राधिदैवतम् । अधिभूतं विसर्गश्च तत्ताभ्यां विन्दते पुमान् ।। ९
उपस्थोऽध्यात्ममित्युक्तं प्रजेशोऽत्राधिदैवतम् । आनन्दश्चाधिभूतं तत्पुमांस्ताभ्यां प्रपद्यते ।। १०
मनोऽध्यात्ममिति प्रोक्तं चन्द्रश्चात्राधिदैवतम् । मन्तव्यमधिभूतं तत्पुमांस्ताभ्यां प्रपद्यते ।। ११
बुद्धिरध्यात्ममित्युक्तं ब्रह्मा तत्राधिदैवतम् । बोद्धव्यमधिभूतं तत्पुमांस्ताभ्यां प्रपद्यते ।। १२
अहङ्कारोऽध्यात्ममिति रुद्रस्तत्राधिदैवतम् । अभिमानोऽधिभूतं तत्पुमांस्ताभ्यां प्रपद्यते ।। १३
चित्तमध्यात्ममित्युक्तं क्षेत्रज्ञोऽत्राधिदैवतम् । चिन्तनं चाधिभूतं तत्पुमांस्ताभ्यां प्रपद्यते ।। १४
अध्यात्मादिविभागोऽयं स्फुटं त्रेधा निरूपितः । तत्र द्वे करणे ज्ञोये ज्ञोयं कर्म तृतीयकम् ।। १५
स त्रिष्वन्यतमाभावे कर्तुं न क्षमते क्रियाः । तथापि संविद्रूपोऽस्ति स्वयं तेभ्यः पृथक्स्थितः ।। १६
क्षेत्रज्ञो जीवरूपोऽयं हृद्याकाशे प्रकाशवान् । विशेषसत्तया ह्यास्ते व्याप्य सामान्यतो वपुः ।। १७
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ।। १८
देवप्रकाशिता अर्था मया भुक्ता निजेन्द्रियैः । इत्यन्तःकरणे वेद्मीत्येवं यो वेत्ति स स्वयम् ।। १९
साङ्खयज्ञानमिति प्रोक्तं स्वरूपं देहदेहिनोः । पृथग्विज्ञायते येन सदसच्च यथा तथा ।। २०
ज्ञानेनैतेनात्मरूपं न यावद्बिन्नं विद्याद्यः शरीरत्रयात्सः ।
तावद्बद्धो मायया याति साधो ! भूयोभूयः संसृतिं दुःखरूपाम् ।। २१
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे ज्ञानोपदेशे अध्यात्मदिविभागनिरूपणनामैकसप्ततितमोऽध्यायः ।। ७१