द्वादशोऽध्यायः

सुव्रत उवाच -

उषस्युत्थाय भगवानष्टम्यामाह्निकं नृप ! कृत्वा चकार स्वाचार्यसमर्चनमहोत्सवम् ।। १

उद्धवस्वामिनः पूजां समाप्याभ्यर्च्य वर्णिनः । ततः स मण्डपं रम्यं बन्धयामास पार्षदैः ।। २

विचित्रवस्त्रशोभाढये कदलीस्तम्भमण्डिते । तस्मिंश्च देवतापीठं कारयामास शोभनम् ।। ३

सर्वैर्भक्तजनैः साकं निराहारः स तद्दिने । प्रतिमाः कारयामास हैमीः पूजयितुं निशि ।। ४

दिनं तु सकलं निन्ये कृष्णकीर्तनगायनैः । निशि स्नत्वा महापूजां पूर्वोक्तविधिनाकरोत् ।। ५

कृष्णं च देवकीं नन्दं यशोदाद्याश्च देवताः । पञ्चामृतेन संस्नाप्य सोऽभ्यषिञ्चत्सदम्बुभिः ।। ६

महाभिषेकं कृत्वैव नवीनैर्वस्त्रभूषणैः । सुगन्धिना चन्दनेन कौंकुमेनाक्षतैः शुभैः ।। ७

नानाविधैः सुरभिभिः पुष्पैश्च तुलसीदलैः । दूर्वया बिल्वपत्रैश्च पूजयामास केतकैः ।। ८

उञ्चारयन्नाममन्त्रं प्रतिपत्रं स वैष्णवम् । कृष्णमानर्च रुचिरैः सहस्रतुलसीदलैः ।। ९

धूपं दीपं ततः कृत्वा नैवेद्यं स चतुर्विधम् । समर्प्य फलताम्बूलदक्षिणाभिरपूजयत् ।। १०

महानीराजनं कृत्वा दत्त्वा पुष्पाञ्जलिं ततः । नत्वाभ्यर्च्य ब्राह्मणांश्च स पूजां तां समापयत् ।। ११

कृष्णमान्दोलयन् प्रेङ्खे तज्जन्मचरितं स च । शृण्वन्भागवतप्रोक्तं निनाय रजनीं तु ताम् ।। १२

प्रातः पुनर्नित्यकृत्यं विधायोत्तरपूजनम् । कृत्वा मूर्तीर्ब्राह्मणाय दत्त्वा विप्रानभोजयत् ।। १३

स्वं दृा पारणां कर्तुमीहमानेभ्य आत्मनः । भक्तेभ्यो दर्शनं दत्त्वा ततश्चके स पारणाम् ।। १४

अपरो सभायां च नदीतीरे सुशोभने । स्थितः परिवृतो भक्तैः सद्धर्मांस्तानशिक्षयत् ।। १५

प्रश्नोत्तरैरनेकैश्च भक्तानां विदुषामपि । उदच्छिनत्संशयांश्च प्रथयन्स्वं यशोऽमलम् ।। १६

सर्वेऽपि तं भक्तजनाः पूजयन्ति स्म सादरम् । सितैः पीतैस्तथा रक्तैर्वस्त्रैर्हैमैर्विभूषणैः ।। १७

चन्दनैः पुष्पहारैश्च मुक्ताशेखरपङ्किभिः । उपहारैर्बहुर्विधैस्तं सम्पूज्य ववन्दिरे ।। १८

पौराः सर्वेऽपि तं भक्तया सेवमानाश्च तज्जनान् । प्रभुं सन्तोषयामासुः सस्त्रियो दम्भवर्जिताः ।। १९

देशान्तरीयाः शतशो जनास्तं भक्तवत्सलम् । मुनिभिः पार्षदै साकं सम्भोजयितुमार्थयन् ।। २०

ततस्तेषां स भगवान्पूर्णं कर्तुं मनोरथम् । इच्छंस्तत्प्रार्थनां राजंस्तदानीमन्वमोदत ।। २१

ततः क्रमेण धनिका भक्तास्तं मुनिभिः सह । पार्षदाद्यैश्च भक्त्यैव भोजयन्ति स्म तेऽन्वहम् ।। २२

एवं निवसतस्तस्य भक्तानन्दनिधेर्हरेः । व्यतीयाय नभोमासः प्राप्ता च ऋषिपञ्चमी ।। २३

सप्तर्षिपूजासहितं स तत्तु स्त्रीः कारयामास व्रतं च सर्वाः ।
तासां रजोदूषणमब्दजातं संशोधयन् निर्मलधर्मपोष्टा ।। २४

इति श्री सत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे सारङ्गपुरे जन्माष्टम्युत्सवे व्रताचरणनिरूपणनामा द्वादशोऽध्यायः ।। १२ ।।