सुव्रत उवाच -
अथ राधाष्टमी प्राप्ता तस्यां कृष्णं च राधिकाम् । पूजयित्वोत्सवं चक्रे मध्याह्ने नृपते ! प्रभुः ।। १
भोजयित्वा ततो विप्रान् भगवान्स सहस्रशः । भुक्त्वा भक्तजनैः साकं न्यषीदत्पीठ उत्तमे ।। २
तस्मिन्पुरे तदीक्षार्थे कार्यायननिवासिनः । भक्तास्तस्य प्रतिदिनमाजग्मुश्च पुनर्ययुः ।। ३
नित्यं ते प्रार्थयन्ति स्म स्वग्रामागमनाय तम् । आगमिष्यामि वो ग्राममित्युवाच च तान्प्रभुः ।। ४
एकचिताः प्रभुं नेतुं स्वग्रामं दृढनिश्चयाः । तद्ग्राममुख्या आजग्मुस्तद्दिने तत्र पत्तने ।। ५
क्षत्रवीरो वास्तुनामा तत्पत्नी च सिताभिधा । अन्या तत्स्त्रीस्वमर्याख्यामानशूरश्च तत्सुतः ।। ६
वेलाख्यक्षत्रियश्चान्यो वीरः कामश्च राघवः । एते वैश्यास्तथैतेषां भगिनी देविकाभिधा ।। ७
कर्णो देवादयश्चान्ये भगवतो दृढम् । तत्रैत्य प्रार्थमायासुर्भगवन् ! ग्राममेहि नः ।। ८
तेषां निष्कपटं भावं दृोवाच हरिः स तान् । यूयं मदीया भो भक्ता ! ग्रामो वोऽपि ममैव हि ।। ९
युष्माकं प्रीतये तत्र सह मुन्यादिभिः किल । आगमिष्याम्यहं प्रातर्यूयमद्यैव गच्छथ ।। १०
इत्युक्तास्तेऽतिसंहृष्टा जग्मुः स्वं ग्राममुत्सुकाः । तदर्थे यच्च साहित्यं तत्तु तैः प्रागुपार्जितम् ।। ११
ततो नवम्यामखिलैः परीतः स्वभक्तसङ्घैर्हरिरप्ययासीत् ।
नंनम्यमानोऽश्रुकलाकुलाक्षैः पौरैः स कार्यायनमाप शीघ्रम् ।। १२
वादित्रनिध्वानिनादिताशास्तं वास्तुमुख्या हरिमभ्युपेत्य ।
भक्ताश्च सस्त्रीतनयाः प्रणम्य ग्रामं नयन्ति स्म तमात्मनाथम् ।। १३
वास्तोर्गृहे स भगवानुत्ततार सपार्षदः । भक्तानन्यान् यथायोग्यमुदतारयदात्मनः ।। १४
उत्सवोऽभून्महांस्तेषां ग्रामस्थानां गृहे गृहे । भक्तांस्तान्सेवमानानां तत्र निष्कपटात्मनाम् ।। १५
ये ये भक्ता यत्र यत्र ह्युत्तीर्णास्तत्र तत्र ते । आसन् गृहेशा गृहिणस्त्वागन्तुकसमा बभुः ।। १६
पत्नीभ्यां सह वास्तुश्च स्वगृहं सपरिच्छदम् । समर्प्य हरये तस्थौ स्वयमागन्तुको यथा ।। १७
दूरदेशस्थलोकेभ्यः पाकदानाज्ञाया प्रभोः । लेभिरे नावकाशं वै तत्कर्तुं ग्रामवासिनः ।। १८
न्यवसद्बगवांस्तत्र मुनिभिः सह सर्वशः । आरभ्य भाद्रनवमीं प्रबोधन्युत्सवावधि ।। १९
स च तत्रापि निवसन्प्रत्यहं भक्तसंसदि । दिव्यमासनामारूढः सद्वार्ता बहुशोऽकरोत् ।। २०
सतां धर्मानशेवेण योगं चाष्टाङ्गमप्यसौ । कथयामास सर्वे च ज्ञानमात्मपरात्मनोः ।। २१
श्रीभाष्येण सहैवासौ व्याससूत्राणि तत्र च । अपराह्नेऽन्वहं राजन् ! शुश्राव परया मुदा ।। २२
रामानुजाचार्यकृतिं प्रशंसंस्तत्कथां हरिः । तिथौ धनत्रयोदश्यां समाप्याऽर्चञ्च वाचकम् ।। २३
दीपोत्सवं ततश्चक्रे तत्र दुर्गपुरे यथा अन्नकूटोत्सवं चेशः प्रबोधिन्युत्सवं तथा ।। २४
तमार्चिचन् भक्तजनाश्च सर्वे वस्त्रैरनर्घ्यैर्विविधैश्च हैमैः । विभूषणैश्चन्दनपुष्पहारैरापीडवर्यैश्च महोपदाभिः ।। २५
इति श्रीसत्सङ्गि जीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे भगवतः कार्यायनग्रामे संस्थित्युत्सवनिरूपणनामा त्रयोदशोऽध्यायः ।। १३ ।।