श्रीशुक उवाच
बहिरन्तःपुरद्वारः सर्वाः पूर्ववदावृताः । ततो बालध्वनिं श्रुत्वा गृहपालाःसमुत्थिताः ।।१।।
ते तु तूर्णमुपव्रज्य देवक्या गर्भजन्म तत् । आचख्युर्भोजराजाय यदुद्विग्नः प्रतीक्षते ।।२।।
स तल्पात् तूर्णमुत्थाय कालो।यमिति विह्वलः । सूतीगृहमगात् तूर्णं प्रस्खलन् मुक्तमूर्धजः ।।३।।
तमाह भ्रातरं देवी कृपणा करुणं सती । स्नुषेयं तव कल्याण! स्त्रियं मा हन्तुमर्हसि ।।४।।
बहवो हिंसिता भ्रातः! शिशवः पावकोपमाः । त्वया दैवनिसृष्टेन पुत्रिकैका प्रदीयताम् ।।५।।
नन्वहं ते ह्यवरजा दीना हतसुता प्रभो! । दातुमर्हसि मन्दाया अङ्गेमां चरमां प्रजाम् ।।६।।
श्रीशुक उवाच -
उपगुह्यात्मजामेवं रुदत्या दीनदीनवत् । याचितस्तां विनिर्भर्त्स्य हस्तादाचिच्छिदे खलः ।।७।।
तां गृहीत्वा चरणयोर्जातमात्रां स्वसुः सुताम् । अपोथयच्छिलापृष्ठे स्वार्थोन्मूलितसौहृदः ।।८।।
सा तद्धस्तात् समुत्पत्य सद्यो देव्यम्बरं गता । अदृश्यतानुजा विष्णोः सायुधाष्टमहाभुजा ।।९।।
दिव्यस्रगम्बरालेपरत्नाभरणभूषिता । धनुःशूलेषुचर्मासिशङ्खचक्रगदाधरा ।।१०।।
सिद्धचारणगन्धर्वैरप्सरःकिन्नरोरगैः । उपाहृतोरुबलिभिः स्तूयमानेदमब्रवीत् ।।११।।
किं मया हतया मन्द ! जातः खलु तवान्तकृत् । यत्र क्व वा पूर्वशत्रुर्मा हिंसीः कृपणान् वृथा ।।१२।।
इति प्रभाष्य तं देवी माया भगवती भुवि । बहुनामनिकेतेषु बहुनामा बभूव ह ।।१३।।
तयाभिहितमाकर्ण्य कंसः परमविस्मितः । देवकीं वसुदेवं च विमुच्य प्रश्रितो।ब्रवीत् ।।१४।।
अहो भगिन्यहो भाम ! मया वां बत पाप्मना । पुरुषाद इवापत्यं बहवो हिंसिताः सुताः ।।१५।।
स त्वहं त्यक्तकारुण्यस्त्यक्तज्ञातिसुहृत् खलः । काँल्लोकान् वै गमिष्यामि ब्रह्महेव मृतः श्वसन् ।।१७।।
दैवमप्यनृतं वक्ति न मर्त्या एव केवलम् । यद्विश्रम्भादहं पापः स्वसुनिर्हतवाञ्छिशून् ।।१७।।
मा शोचतं महाभागावात्मजान् स्वकृतम्भुजः । जन्तवो न सदैकत्र दैवाधीनास्तदासते ।।१८।।
भुवि भौमानि भूतानि यथा यान्त्यपयान्ति च । नायमात्मा तथैतेषु विपर्येति यथैव भूः ।।१९।।
यथानेवंविदो भेदो यत आत्मविपर्ययः । देहयोगवियोगौ च संसृतिर्न निवर्तते ।।२०।।
तस्माद् भद्रे ! स्वतनयान् मया व्यापादितानपि । मानुशोच यतः सर्वं स्वकृतं विन्दते।वशः।।२१।।
यावद्धतो।स्मि हन्तास्मीत्यात्मानं मन्यते।स्वदृक् । तावत्तदभिमान्यज्ञो बाध्यबाधकतामियात् ।।२२।।
क्षमध्वं मम दौरात्म्यं साधवो दीनवत्सलाः । इत्युक्त्वा।श्रुमुखः पादौ श्यालः स्वस्रोरथाग्रहीत् ।।२३।।
मोचयामास निगडाद् विश्रब्धः कन्यकागिरा । देवकीं वसुदेवं च दर्शयन्नात्मसौहृदम् ।।२४।।
भ्रातुः समनुतप्तस्य क्षान्त्वा रोषं च देवकी । व्यसृजद् वसुदेवश्च प्रहस्य तमुवाच ह ।।२५।।
एवमेतन्महाभाग! यथा वदसि देहिनाम् । अज्ञानप्रभवाहंधीः स्वपरेति भिदा यतः ।।२६।।
शोकहर्षभयद्वेषलोभमोहमदान्विताः । मिथो घ्नन्तं न पश्यन्ति भावैर्भावं पृथग्दृशः ।।२७।।
श्रीशुक उवाच -
कंस एवं प्रसन्नाभ्यां विशुद्धं प्रतिभाषितः । देवकीवसुदेवाभ्यामनुज्ञातो।विशद् गृहम् ।।२८।।
तस्यां रात्र्यां व्यतीतायां कंस आहूय मन्त्रिणः । तेभ्य आचष्ट तत् सर्वं यदुक्तं योगनिद्रया ।।२९।।
आकर्ण्य भर्तुर्गदितं तमूचुर्देवशत्रवः । देवान् प्रति कृतामर्षा दैतेया नातिकोविदाः ।।३०।।
एवं चेत्तर्हि भोजेन्द्र पुरग्रामव्रजादिषु । अनिर्दशान् निर्दशांश्च हनिष्यामो।द्य वै शिशून् ।।३१।।
किमुद्यमैः करिष्यन्ति देवाः समरभीरवः । नित्यमुद्विग्नमनसो ज्याघोषैर्धनुषस्तव ।।३२।।
अस्यतस्ते शरव्रातैर्हन्यमानाः समन्ततः । जिजीविषव उत्सृज्य पलायनपरा ययुः ।।३३।।
केचित् प्राञ्जलयो दीना न्यस्तशस्त्रा दिवौकसः । मुक्तकच्छशिखाः केचिद् भीताः स्म इति वादिनः ।।३४।।
न त्वं विस्मृतशस्त्रास्त्रान् विरथान् भयसंवृतान् । हंस्यन्यासक्तविमुखान् भग्नचापानयुध्यतः ।।३५।।
किं क्षेमशूरैर्विबुधैरसंयुगविकत्थनैः । रहोजुषा किं हरिणा शम्भुना वा वनौकसा । किमिन्द्रेणाल्पवीर्येण ब्रह्मणा वा तपस्यता ।।३६।।
तथापि देवाः सापत्न्यान्नोपेक्ष्या इति मन्महे । ततस्तन्मूलखनने नियुङ्क्ष्वास्माननुव्रतान् ।।३७।।
यथा।।मयो।ङ्गे समुपेक्षितो नृभिर्न शक्यते रूढपदश्चिकित्सितुम् । यथेन्द्रियग्राम उपेक्षितस्तथा रिपुर्महान् बद्धबलो न चाल्यते ।।३८।।
मूलं हि विष्णुर्देवानां यत्र धर्मः सनातनः । तस्य च ब्रह्मगोविप्रास्तपो यज्ञाः सदक्षिणाः ।।३९।।
तस्मात् सर्वात्मना राजन्! ब्राह्मणान् ब्रह्मवादिनः । तपस्विनो यज्ञाशीलान् गाश्च हन्मो हविर्दुघाः ।।४०।।
विप्रा गावश्च वेदाश्च तपः सत्यं दमः शमः । श्रद्धा दया तितिक्षा च क्रतवश्च हरेस्तनूः ।।४१।।
स हि सर्वसुराध्यक्षो ह्यसुरद्विड् गुहाशयः । तन्मूला देवताः सर्वाः सेश्वराः सचतुर्मुखाः । अयं वै तद्वधोपायो यदृषीणां विहिंसनम् ।।४२।।
श्रीशुक उवाच -
एवं दुर्मन्त्रिभिः कंसः सह सम्मन्त्र्य दुर्मतिः । ब्रह्महिंसां हितं मेने कालपाशावृतो।सुरः ।।४३।।
सन्दिश्य साधुलोकस्य कदने कदनप्रियान् । कामरूपधरान् दिक्षु दानवान् गृहमाविशत् ।।४४।।
ते वै रजःप्रकृतयस्तमसा मूढचेतसः । सतां विद्वेषमाचेरुरारादागतमृत्यवः ।।४५।।
आयुः श्रियं यशो धर्मं लोकानाशिष एव च । हन्ति श्रेयांसि सर्वाणि पुंसो महदतिक्रमः ।।४६।।
इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे चतुर्थो।ध्यायः ।।४।।