श्रीशुक उवाच
एवंविधानि कर्माणि गोपाः कृष्णस्य वीक्ष्य ते । अतद्वीर्यविदः प्रोचुः समभ्येत्य सुविस्मिताः ।।१।।
बालकस्य यदेतानि कर्माण्यत्यद्बुतानि वै । कथमर्हत्यसौ जन्म ग्राम्येष्वात्मजुगुप्सितम् ।।२।।
यः सप्तहायनो बालः करेणैकेन लीलया । कथं बिभ्रद् गिरिवरं पुष्करं गजराडिव ।।३।।
तोकेनामीलिताक्षेण पूतनाया महौजसः । पीतः स्तनः सह प्राणैः कालेनेव वयस्तनोः ।।४।।
हिन्वतो।धः शयानस्य मास्यस्य चरणावुदक् । अनो।पतद् विपर्यस्तं रुदतः प्रपदाहतम् ।।५।।
एकहायन आसीनो ह्रियमाणो विहायसा । दैत्येन यस्तृणावर्तमहन् कण्ठग्रहातुरम् ।।६।।
क्व चिद्धैयङ्गवस्तैन्ये मात्रा बद्ध उलूखले । गच्छन्नर्जुनयोर्मध्ये बाहुभ्यां तावपातयत् ।।७।।
वने सञ्चारयन् वत्सान् सरामो बालकैर्वृतः । हन्तुकामं बकं दोर्भ्यां मुखतो।रिमपाटयत् ।।८।।
वत्सेषु वत्सरूपेण प्रविशन्तं जिघांसया । हत्वा न्यपातयत्तेन कपित्थानि च लीलया ।।९।।
हत्वा रासभदैतेयं तद्बन्धूंश्च बलान्वितः । चक्रे तालवनं क्षेमं परिपक्व फलान्वितम् ।।१०।।
प्रलम्बं घातयित्वोग्रं बलेन बलशालिना । अमोचयद् व्रजपशून् गोपांश्चारण्यवह्नितः ।।११।।
आशीविषतमाहीन्द्रं दमित्वा विमदं हृदात् । प्रसह्योद्वास्य यमुनां चक्रे।सौ निर्विषोदकाम् ।।१२।।
दुस्त्यजश्चानुरागो।स्मिन् सर्वेषां नो व्रजौकसाम् । नन्द! ते तनये।स्मासु तस्याप्यौत्पत्तिकःकथम् ।।१३।।
क्व सप्तहायनो बालः क्व महाद्रिविधारणम् । ततो नो जायते शङ्का व्रजनाथ! तवात्मजे ।।१४।।
नन्द उवाच
श्रूयतां मे वचो गोपा व्येतु शङ्का च वो।र्भके । एनं कुमारमुद्दिश्य गर्गो मे यदुवाच ह ।।१५।।
वर्णास्त्रयः किलास्यासन् गृतो।नुयुगं तनूः । शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः ।।१६।।
प्रागयं वसुदेवस्य क्व चिज्जातस्तवात्मजः । वासुदेव इति श्रीमानभिज्ञाः सम्प्रचक्षते ।।१७।।
बहूनि सन्ति नामानि रूपाणि च सुतस्य ते । गुणकर्मानुरूपाणि तान्यहं वेद नो जनाः ।।१८।।
एष वः श्रेय आधास्यद् गोपगोकुलनन्दनः । अनेन सर्वदुर्गाणि यूयमञ्जस्तरिष्यथ ।।१९।।
पुरानेन व्रजपते साधवो दस्युपीडिताः । अराजके रक्ष्यमाणा जिग्युर्दस्यून् समेधिताः ।।२०।।
य एतस्मिन् महाभागाः प्रीतिं कुर्वन्ति मानवाः । नारयो।भिभवन्त्येतान् विष्णुपक्षानिवासुराः।।२१।।
तस्मान्नन्द! कुमारो।यं नारायणसमो गुणैः । श्रिया कीर्त्यानुभावेन तत्कर्मसु न विस्मयः।।२२।।
इत्यद्धा मां समादिश्य गर्गे च स्वगृहं गते । मन्ये नारायणस्यांशं कृष्णमक्लिष्टकारिणम् ।।२३।।
इति नन्दवचः श्रुत्वा गर्गगीतं व्रजौकसः । दृष्टश्रुतानुभावास्ते कृष्णस्यामिततेजसः । मुदिता नन्दमानर्चुः कृष्णं च गतविस्मयाः ।।२४।।
देवे वर्षति यज्ञाविप्लवरुषा वज्राश्मपर्षानिलैः । सीदत्पालपशुस्त्रि आत्मशरणं दा।नुक म्प्युत्स्मयन् ।।
उत्पाय्यैकरेण शैलमबलो लीलोच्छिलीन्धं यथा । विभ्रद् गोष्ठमपान्महेन्द्रमदभित्प्रीयान्न इन्द्रो गवाम् ।।२५।।
इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे षड्विंशो।ध्यायः ।।२६।।