श्रीनारायणमुनिरुवाच -
ईषत्सन्ध्यामतिक्रान्तः किञ्चिदुद्बिन्नतारकः । विजयो नाम कालोऽयं सर्वकार्यार्थसाधकः ।। १
तस्मिन्काले दशम्यास्तु व्याप्त्यव्याप्त्योर्दिनद्वये । उत्सवः पूर्वविद्धायां कार्यः श्रीकृष्णसेवकैः ।। २
श्रवणर्क्षेऽश्विपूर्णायां काकुत्स्थः प्रस्थितो यतः । उल्लङ्घयेयुः सीमानं तद्दिनर्क्षे ततो नराः ।। ३
वासांसि भगवन्तं तु नृपवद्धारयेत्तदा । सुगन्धिपुष्पहारांश्च शेखरांश्चारुचन्दनम् ।। ४
पायसं स्थिरकादीनि विशेषेण निवेदयेत् । सायं यवांङ्कुराञ्छुद्धान्धारयेच्छेखरानिव ।। ५
महान्तमुत्सवं भक्तया गीतवादित्रनिःस्वनैः । कारयेद्वापयेदत्र जयपद्यानि च प्रभोः ।। ६
पूर्णचन्द्रोदययुता याऽश्विनस्य तु पूर्णिमा । तत आरभ्य भगवान् रासलीलां चकार ह ।। ७
अतस्तस्या विधातव्यः कृष्णभक्तेन सर्वथा । निशाकरप्रकाशायां रजन्यामुत्सवः सुतौ ! ।। ८
रासोत्सवो हि राकायां नानुमत्यामिति स्थितिः । पूर्णेऽब्जे पूर्णिमा राकाऽनुमतिस्तद्विपर्यये ।। ९
गोपीभिः सह राधाया मूर्तिमत्रातिशोभयेत् । तन्मूर्त्यसन्निधाने तु विधिमेतं प्रकल्पयेत् ।। १०
राधाया गोपिकानां च लक्ष्म्यामावाहनं तदा । विधाय धारयेद्बक्तो महाशृङ्गारमेव ताम् ।। ११
कौसुम्भं धारयेद्वास उत्तरीयं च चल्लकम् । कञ्चुकीं पीतवर्णां च भाले कुंकुमपत्रिकाम् ।। १२
पीताम्बरं च श्रीकृष्णमनर्घ्यं धारयेत्पुमान् । नानारत्नविचित्रं च मुकुटं कुण्डले तथा ।। १३
करे च मुरलीं हैमीं धारयेद्रत्नभूषिताम् । नैवेद्ये पर्पिका धार्या पिण्डकाश्च विशेषतः ।। १४
सुगन्धिपुष्पतैलेन स्थलपद्मोदकेन च । वासांसि मन्दिरं चापि वासयेद्रुक्मिणीपतेः ।। १५
स्थापयित्वा बालकृष्णं चन्द्रशालासदासने । पूजयेत्सेवको रात्रौ गीतवाद्यपुरःसरम् ।। १६
नवीनशालिपृथुकान् क्षीरं चैव सशर्करम् । तस्मै निवेदयेद्बक्तो विधिरन्यस्तु पूर्ववत् ।। १७
रासलीला भगवता गोपीभिः सह या कृता । वृन्दावने त्रियामासु तत्प्रबन्धांश्च गापयेत् ।। १८
इषकृष्णत्रयोदश्यामलङ्कारान् श्रियःपतेः । उन्मार्जयेद्यथायोग्यं पूजोपकरणानि च ।। १९
मन्दिरं शोधयेत्सर्वं लेपक्षालनसिञ्चनैः । तिलकं धारयेत्कृष्णं कुंकुमेन सुशोभनम् ।। २०
स्वर्णसूत्रमयं चीरपटकं शीर्ष्णि धारयेत् । लक्ष्मीं च हरितां शाटीं कौसुम्भीं चारुकञ्चुकीम् ।। २१
निवेदयेच्छष्कुलीश्च खाजकानि मृदूनि च । एतावान्हि विशेषोऽत्र विधिरन्यस्तु पूर्ववत् ।। २२
इति आरभ्य गेयानि पद्यानि भगवात्प्रियैः । दीपोत्सवाश्रयाण्येव कार्या दीपा दिनत्रयम् ।। २३
चतुर्दश्याश्विने कृष्णा भवेद्या तु विधूदये । अभ्यङ्गस्रपने ग्राह्या सैव कृष्णस्य सश्रियः ।। २४
सुगन्धिपुष्पतैलेन तत्राभ्यङ्गं विधाय च । उष्णोदकेन स्रपयेत्कृष्णं लक्ष्मीं च पूजकः ।। २५
सर्वाण्यपि च वासांसि रक्तानि परिधापयेत् । वटिकाभज्यवटकानपूपांश्च निवेदयेत् ।। २६
नीराजनविधिं कुर्याद्विशेषेणात्र पूजकः । विशेष उक्त एतावानिहान्यस्त्वस्ति पूर्ववत् ।। २७
अस्मिन्दिने हनुमतः कार्यं च महदर्चनम् । तैलसिन्दूरार्कपुष्पस्रग्माषवटकादिभिः ।। २८
सङ्गवव्यापिनी ग्राह्या भूता हनुमदर्चने । व्याप्ताव्याप्तोस्तूभयत्र पूर्वा ग्राह्या न तूत्तरा ।। २९
अमावास्याश्विने दीपदाने चाप्यर्चने श्रियः । प्रदोषव्यापिनी ग्राह्या पूर्वविद्धा च सा शुभा ।। ३०
भगवन्तं दिने तस्मिन्भूषणानि महान्ति च । वासांसि धारयेद्बक्तः सूक्ष्माणि रुचिराणि च ।। ३१
प्रदोषे पूजनं कुर्याद्रुक्मिण्याख्यश्रियः पुमान् । यदि श्रीप्रतिमा न स्याद्राधायां तां तदार्चकः ।। ३२
ध्यात्वार्चयेद्यथाशास्त्रमुपचारैः सुशोभनैः । राधार्चापि न चेत्तर्हि श्रियं हैमीं प्रकल्पयेत् ।। ३३
लक्ष्मीश्चतुर्भुजा कार्या पद्मसिंहासनस्थिता । दक्षिणोर्ध्वकरे कार्यं बृहन्नालं तु पङ्कजम् ।। ३४
वाम ऊर्ध्वे भुजे तस्याः कार्योऽमृतभृतो घटः । अन्ययोर्भुजयोः कार्यौ बिल्वशङ्खौ सुशोभनौ ।। ३५
तत्पार्श्वयोर्गजौ कार्यौ धृतकुम्भकरावुभौ । तस्याश्च मस्तके पद्मं कर्तव्यं सुमनोहरम् ।। ३६
मण्डपे निर्मिते रम्ये कदलीस्तम्भमण्डिते । पूजयेत्सर्वतोभद्रे लक्ष्मीसूक्तेन तां ततः ।। ३७
परितः कारयेच्छक्तया दीपानामावलीस्तथा । अलङ्कारांश्च वासांसि महान्त्येवार्पयेच्छ्रियै ।। ३८
समीपे चेद्धरेर्लक्ष्मीस्तदा रक्ताम्बराणि ताम् ।पृथक् चेच्छ्वेतवासांसि नूत्नानि परिधापयेत् ।। ३९
भालेऽस्याश्चन्द्रकं कुर्यात्कुंकुमेनातिशोभनम् । तत्र दध्यादक्षतांश्च शुभ्रान्सूक्ष्मानवखण्डितान् ।। ४०
सुगन्धिभिः पुष्पहारैः पौष्यैश्च करभूषणैः । कमलैः पूजयेत्तां च धूपेन घृतदीपकैः ।। ४१
नैवेद्ये शष्कुली देया शतच्छिद्राणि फेणिकाः। घृतपूरांश्च रेवालीः पीतसाराणि पर्पिकाः ।। ४२
पिण्डकाञ्छर्करैलाश्च शार्करांश्चणकांस्तथा । ओदनादीनि भोज्यानि भक्तया तस्यै निवेदयेत् ।। ४३
ताम्बूलवीटिका दत्त्वा कुर्यान्नीराजनं महत् ।लक्ष्मीपूजनपद्यानि पूजाकाले च गापयेत् ।। ४४
इत्युत्सवा आश्विनमासि विष्णोरुक्ता मया वामथ कार्तिकेऽपि ।
य उत्सवा मासि भवन्ति तांश्च ब्रवीमि पुत्रौ ! शृणुतं विधेयान् ।। ४५
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे वार्षिकव्रतोत्सवविधौ आश्विनोत्सवविधौ आश्विनोत्सवनिरूपणंनामा सप्तपञ्चाशत्तमोऽध्यायः ।। ५७