श्री नारायणमुनिरुवाच -
अथोत्सवा भगवतो मासि भाद्रपदे च ये । भवन्ति तेषां सकलं कथयामि विधिं सुतौ ! ।। १
भाद्रशुक्लद्वितीयायां मध्याह्ने गुरुवासरे । नक्षत्रेऽर्यमदैवत्ये मुहूर्तेऽभिजिदाह्वये ।। २
जज्ञो हिमवतः पृष्ठे साक्षान्नरऋषिः प्रभुः । कुन्त्यामिन्द्रादर्जुनाख्यश्चकुर्देवास्तदोत्सवम् ।। ३
पूर्वविद्धैव सा ग्राह्या मध्याह्नव्यापिनी तिथिः । नक्षत्रयोगसत्त्वे तु ग्रहीतव्या परैव सा ।। ४
मुकुटं धारयेत्तत्र भगवन्तं महोज्ज्वलम् । धनुर्बाणं तथा खङ्गं हैमं च शतचन्द्रकम् ।। ५
राजरीत्यैव वासांसि भूषणानि च धारयेत् । पूरिकाः पायसं चास्मै साज्यखण्डं निवेदयेत् ।। ६
एतावान् हि विशेषोऽत्र विधिरन्यस्तु पूर्ववत् । महतीं पूजयेदित्थं मूर्तिं भगवतः पुमान् ।। ७
ततो नरस्य प्रतिमामर्चयेदर्जुनाख्यया । सा न चेत्तर्हि कृष्णस्य मूर्तावर्जुनमर्चयेत् ।। ८
न स्यात्सा चेत्तदा मूर्तिमर्जुनस्य किरीटिनीम् । धनुर्बाणधरां हैमीं कृत्वार्चेदभिजित्क्षणे ।। ९
मण्डपं कारयित्वैव मन्दिरस्याग्रतः शुभम् । पूजयेत्सर्वतोभद्रे महत्या पूजयैव ताम् ।। १०
तदङ्गदेवताः पाण्डुः कुन्ती माद्री युधिष्ठिरः । भीमश्च मुनयः पूज्याः शतशृङ्गनिवासिनः ।। ११
नैवेद्यमर्पयेत्तस्मै संयावक्षैरपूरिकाः । नीराजनं प्रकृर्वीत कर्पूरघृतवर्तिभिः ।। १२
गापयेद्धिमवत्पृष्ठे पार्थजन्मकथां च तम् । आनन्दोलयेदुपावेश्य बालकृष्णस्य पालने ।। १३
मुहूर्तान्त ऊभौ कृष्णौ नीराज्योत्तरयेत्ततः । तद्दिने स्याद्धविष्यशी पूजनान्ते सकृत्पुमान् ।। १४
मासि भाद्रपदे शुक्लचतुर्थ्यामभिजित्क्षणे । कन्यादित्ये करे चन्द्रे सिद्धियोगेऽर्कवासरे ।। १५
गोलोकाधिपतिः कृष्णो जज्ञो शङ्करमन्दिरे । तदा देवगणैः सर्वैः कृतस्तत्रोत्सवो महान् ।। १६
अतस्तत्र विधातव्यस्तदर्चनमहोत्सवः । चतुर्थी गणनाथस्य मातृविद्धा प्रशस्यते ।। १७
पूर्वा दिनद्वये व्याप्तावव्याप्तौ वाभिजित्क्षणे । परेऽह्नयेव तु मध्याह्नव्याप्तौ ग्राह्या परैव सा ।। १८
अत्रारुणानि वासांसि श्रीकृष्णं परिधापयेत् । नैवेद्ये लड्डुकाः कार्या विधिरन्यस्तु नैत्यकः ।। १९
मूर्तिं गणपतेरत्र मृन्मयीं च चतुर्भुजाम् । गजाननामेकदन्तां मध्याह्नेऽर्चेद्यथागमम् ।। २०
सिन्दूरेण च दूर्वाभिः शमीपत्रादिभिश्च तम् । अर्चेन्निवेदयेत्तस्मा एकविंशतिलड्डुकान् ।। २१
अस्मिन्नेव दिने तस्य पूजायां तुलसी मता । वर्षमध्ये न चान्यत्र ज्ञोयमेतत्पुराणतः ।। २२
अत्र रात्रौ न कर्तव्यं केनापीन्दोस्तु दर्शनम् । कृते मिथ्यापवादस्य प्राप्तिः स्यान्नात्र संशयः ।। २३
अज्ञानतो यदि भवेद्दर्शनं तस्य तर्हि तु । स्यमन्तकाहृतिकथा श्रव्या भागवतोदिता ।। २४
तस्याः पाठोऽथवा कार्यस्तद्द्वयस्याप्यसम्भवे । मन्त्रो विष्णुपुराणोक्तः पठनीयोऽयमादरात् ।। २५
सिंहः प्रसेनमवधीत्सिंहो जाम्बवता हतः । सुकुमारक ! मा रोदीस्तव ह्येष स्यमन्तकः ।। २६
दशकृत्व इमं मन्त्रं यः पठेत्पुरुषः शुचिः । चन्द्रदर्शनजाद्दोषान्मुच्यते सद्य एव सः ।। २७
मासि भाद्रपदेऽष्टम्यां मैत्रे च रविवासरे । वृषभानुगृहे साक्षाद्राधिकाविर्बभूव हि ।। २८
मध्याह्नव्यापिनी ग्राह्या व्रतिभी राधिकाष्टमी । व्याप्त्यव्याप्त्य परयुता ग्रहीतव्या दिनद्वये ।। २९
न ग्राह्या सप्तमीविद्धा राधाजन्मतिथिः क्वचित् । ग्राह्या विद्धापि सप्तम्या यदि स्यादष्टमीक्षयः ।। ३०
भगवन्तं दिने तस्मिंश्चोलं रक्तं तु धारयेत् । शोणं च शीर्षपटकं शेखरालिविभूषितम् ।। ३१
कैसरं भङ्गिलं सूक्ष्मं धारयेच्चङ्गरक्षकम् । अन्यत्तु पूर्ववत्सर्वं धारयेद्वस्त्रभूषणम् ।। ३२
मध्याह्ने पूजयेद्राधां कृष्णपार्श्वस्थितां ततः । प्रतिमा राधिकायास्तु न भवेद्यदि मन्दिरे ।। ३३
तदा तु पूजयेल्लक्ष्मीं राधारूपेण सोऽर्चकः । शाटीं च कैसरीं सूक्ष्मां दीर्घां तां परिधापयेत् ।। ३४
अन्तरीयाभ्यन्तरीये वाससी अरुणे तथा । विभूषणानि सर्वाणि यथापूर्वं तु धारयेत् ।। ३५
लड्डुका मौक्तिकाख्याश्च नैवेद्ये तु विशेषतः । दातव्या विधिरन्यस्तु ज्ञोयः पूर्ववदत्र च ।। ३६
यदि लक्ष्म्या न मूर्तिः स्याद्राधिकाप्रतिमां तदा । हैमीं विधाय द्विभुजां सह गोपीभिरर्चयेत् ।। ३७
राधिकाजन्मपद्यानि गापयेच्च तदर्चने । भुञ्चीत पूजनस्यान्ते हरेः प्रासादिकं पुमान् ।। ३८
एकादशी प्रौष्ठपदे शुक्ला पद्माभिधा मता । दानिलीलां तत्र चक्रे भगवान् गोकुले पुरा ।। ३९
गोपवेषः स कालिन्द्यं नौस्थो गोपीरयाचत । दधि गृहीत्वा मथुरां यान्तीर्दानभिवाध्वदृक् ।। ४०
दिनेऽस्मिन् धारयेत् कृष्णं गोपवेषं ततो नयेत् ।गीतवादित्रनिर्घोषैर्यानमारोप्य तं नदीम् ।। ४१
तत्र सम्पूज्य नौकायां तं निधायाम्बुखेलनम् । कृत्वा मुहूर्तं स्वस्थानमानयेन्नन्दन्दनम् ।। ४२
दानिलीलां भगवता कृतां राधिकया सह । गायेच्च गापयेद्बक्तश्चोपवासमिहाचरेत् ।। ४३
अस्मिन्दिने च नैवेद्ये दधि भक्तं विशेषतः । दद्याद्विशेषोऽत्रैतावानेकादश्या विधिः परः ।। ४४
भाद्रे मासि शुक्लपक्षे द्वादश्यां श्रवणाख्यमे । बुधे मध्याह्नसमये वामनस्त्वदितेरभूत् ।। ४५
मध्याह्नव्यापिनी ग्राह्या द्वादशी वामनोत्सवे । तत्रापि चेच्छ्रवणयुक् तर्हि साऽतिप्रशस्यते ।। ४६
एकादश्यां द्वादशी च वैष्णव्यमपि तत्र चेत् ।तद्विष्णुशृङ्खलं नाम विष्णुसायुज्यकृद्बवेत् ।। ४७
यदा न प्राप्यते ऋक्षं द्वादश्यां वैष्णवं क्वचित् । एकादश्यां भवेत्तच्चेत्तत्र कार्योऽयमुत्सवः ।। ४८
यदा तु द्वादशी युक्ता श्रवणेन भवेत्तदा । शक्तस्तु पुरुषः कुर्यादुपवासं दिनद्वये ।। ४९
अशक्तस्तु फलाहारमेकादश्यां विधाय च । उपोषणं प्रकृर्वीत द्वादश्यां नक्तमेव वा ।। ५०
त्रयोदश्यां यदि भवेच्छ्रवणं तर्हि पूजकः । द्वादश्यामेव कुर्वीत सर्वथा वामनोत्सवम् ।।५१
पीताम्बरं शोभनं यत्तत्कृष्णं परिधापयेत् । अन्यद्वस्त्रविभूषादि यथापूर्वं तु धारयेत् ।। ५२
चला भगवतो मूर्तिर्वासुदेवस्य यर्हि तु । भवेन्निजान्तिके तर्हि तस्यां वामनमर्चयेत् ।। ५३
सा चेन्न स्यात्तदा कार्या वामनार्चा हिरण्मयी । बाला द्विबाहुर्दधती छत्रदण्डकमण्डलून् ।। ५४
मण्डपे सर्वतोभद्रे मध्याह्ने पूजयेच्च ताम् । उपचारैर्यथालब्धैर्भक्तया पञ्चामृतादिभिः ।। ५५
तदङ्गदेवताश्चार्चेददितिं कश्यपं तथा । देवान्महेन्द्रप्रमुखान्सस्त्रीकान्सगणानपि ।। ५६
प्रचुराज्यसितैः कुर्यान्नैवेद्यं चूर्णलड्डुकैः । अवतारचरित्राणि गापयेद्वामनस्य च ।
एतावानत्र विज्ञोयो विशेषः पूजने हरेः । सामान्यस्तु विधिस्तुल्यः सर्वेष्वेवोत्सवेष्वपि ।। ५८
इति भाद्रपदोत्सवा मया कथिता वामिषमासि ये त्वथ ।
तनयौ ! विहिता महाश्च तान्कथयाम्युद्धवसम्मतानहम् ।। ५९
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे वार्षिकव्रतोत्सवविधौ भाद्रपदोत्सवविधिनिरूपणनामा षट्पञ्चाशत्तमोऽध्यायः ।। ५६