श्रीनारायणमुनिरुवाच -
अथैतस्य पुराणस्य विधानं श्रवणस्य ते । कथयामि नृपश्रेष्ठ ! श्रोतृणां हितकारकम् ।। १
आरम्भणीया स्वगृहे धनिकैः पुरुषैः कथा । अन्यैर्नरैस्तु संहत्य देवतामन्दिरादिषु ।। २
विवाहे यादृशं चित्तं स्वपुत्रस्य नृणां भवेत् । कथाप्रारम्भणे तादृक् कार्यमुत्साहितं नृप ! ।। ३
निर्विघ्नेन समाप्यर्थंमादौ गणपतिं यजेत् । सिन्दूरेण च दूर्वाभिः शुभैश्च गुडलड्डुकैः ।। ४
प्रत्यहं संहितापाठं शृणुयाद्यदि पूरुषः । तदा तु भोजनात्पूर्वे सार्थं चेद्बोजनोत्तरम् ।। ५
आनुकूल्यं यदि श्रोतुं नित्यं न स्यात्तदा नृप ! । अवश्यमेव शृणुयाच्चातुर्मास्ये तु पूरुषः ।। ६
पौषमासं विनैकं तु प्रारम्भेऽस्याखिला अपि । मासाः पुण्यावहाः सन्ति मलमासश्च भूपते ! ।। ७
मासेष्वेतेषु यत्र स्यात्स्वस्थता स्वस्य चेतसः । तस्मिन्भागवतं श्रव्यं पुराणं पापसङ्घहृत् ।। ८
मासद्वयं वा शृणुयादुक्तमासेषु मानवः । भाद्रे नवम्यां वारभ्य कातकीपूर्णिमावधि ।। ९
प्रारभ्योर्जनवम्यां वा माध्यां तत्तु समापयेत् । तपोनवम्यां वारभ्य चैत्र्यन्तं शृणुयान्नरः ।। १०
सप्ताहं शृणुयाद्यर्हि तदा तूक्तेषु मास्सु च । नवम्यादि पूर्णिमान्तमेकस्मिञ्छूणुयान्नरः ।। ११
देशान्तरान्निजान् ज्ञातीनाह्वायेच्च सुहृज्जनान् । येषां तच्छ्रवणे श्रद्धा तांश्चारम्भदिनात्पुरा ।। १२
देशे देशे विरक्ता ये वैष्णवा दम्भवर्जिताः । पत्रं तेभ्योऽपि संलेख्यमागतांस्तांश्च मानयेत् ।। १३
अर्वाक्पञ्चाहतो यत्नादासनादीनि मेलयेत् । विशाला वसुधा यत्र कुर्यात्तत्र कथास्थलम् ।। १४
कुर्वीत मण्डपं तत्र शुचौ स्थाने मनःप्रियम् । रम्भास्तम्भैश्च सद्वस्त्रैः फलैः पुष्पैश्च शोभनम् ।। १५
तत्रोपवेशस्थानानि स्त्रीणां पुंसां यथोचितम् । व्यासासनं च रुचिरं रचयेच्चतुरो नरः ।। १६
तस्मिन्पीठे पृथावुच्च मृदुले तु पुराणिनम् । संस्थापयेत्पुस्तकं च चतुरङ्गे निधारयेत् ।। १७
ततः पुराणाधिदेवं कृष्णं भागवताकृतिम् । मन्त्रैः समर्चयेदेतैर्मुख्यः श्रोता कृताह्निकः ।। १८
प्रथमादिद्वादशान्ताः स्कन्धा यस्य पदादयः । प्रोक्ता अवयवा दिव्यास्तं कृष्णं चिन्तयाम्यहम् ।। १९
नवीननीरदोद्रिक्तश्यामसुन्दरविग्रहम् । शरत्पार्वणचन्द्राभाविनिन्दास्यमनुत्तमम् ।। २०
शरत्सूर्योदयाब्जानां प्रभामोचनलोचनम् । स्वाङ्गसौन्दर्यशोभामी रत्नभूषणभूषणम् ।। २१
गोपीलोचनकोणैश्च प्रसन्नैरतिवक्रितैः । शश्वन्निरीक्ष्यमाणं तत्प्राणैरिव विनिर्मितम् ।। २२
स्वार्चापररमाराधादृक्चकोरसुधाकरम् । सद्रत्नसारनिर्माणकिरीटोज्ज्वलशेखरम् ।। २३
विनोदमुरलीहस्तं सेवितं च सुरासुरैः । कौस्तुभोद्बासितोरस्कं तमीश्वरमहं भजे ।। २४
कलिकल्मषनाशाय प्रादुर्भूतं कृपाभरात् । श्रीमद्बागवताकारं कृष्णमावाहयाम्यहम् ।। २५
सिंहासनभिदं कृष्ण ! स्वर्णरत्नविनिर्मितम् । तव प्रीतिकरं दत्तं गृहाण कृपया प्रभो ! ।। २६
अनन्य भावाश्रयिणां संसारार्णवतारक ! । पाद्यं गृहाण देवेश ! श्रीकृष्ण ! कृपया मयि ।। २७
नानावतारचरितैः साधुसंकष्टनाशन ! । अर्ध्यं गृहाण श्रीकृष्ण ! गन्धाद्यष्टाङ्गसंयुतम् ।। २८
गोकुलक्रीडनानन्द ! महेन्द्रादिमदापह ! । श्रीवृन्दावनपूर्णेन्दो ! गृहाणाचमनीयकम् ।। २९
यमुनाजलसञ्चारिकालीयफणमर्दन ! । जलक्रीडारते ! कृष्ण ! स्ननीयं प्रतिगृह्यताम् ।। ३०
पीताम्बरभिदं कृष्ण ! नवीनं स्वर्णवर्णकम् । तवैव परिधानार्हं गृह्यतां नन्दनन्दन ! ।। ३१
सावित्रीग्रन्थिसंयुक्तं स्वर्णतन्तुविनिर्मितम् । गृह्यतां देवदेवश ! ब्रह्मसूत्रमिदं शुभम् ।। ३२
आभूषणानि दिव्यानि कुण्डलादीनि सत्पते !। गृहाण कृपया कृष्ण ! दत्तानीमानि भक्तितः ।। ३३
घनसाररसोपेतं कुंकुमेन सुशोभितम् । गृहाण चन्दनं दिव्यं देवकीनन्दन ! प्रभो ! ।। ३४
नानासुगन्धिपुष्पाणां हारापीडौ तथैव च । तुलसीवनमालां च श्रीकृष्ण ! स्वीकुरु प्रभो ! ।। ३५
सुगन्धिद्रव्यवासाढयं विष्णुतैलं मनोहरम् । वाञ्छितं सर्वलोकानां भगवन्प्रतिगृह्यताम् ।। ३६
बालक्रीडाविनोदेन पूतनाप्राणहारक ! कंसादिदुष्टशमन ! धूपः स्वीक्तियतां त्वया ।। ३७
स्वयंप्रकाशमानेश ! नैकभास्करभास्वर ! । गृहाण कृपया दीपमन्धकारनिवारकम् ।। ३८
नानापक्कान्ननैवेद्यं रसैः षङ्भिर्मनोहरम् । विश्वम्भर ! गृहाणेदं प्रीत्या मे वरदो भव ।। ३९
पवित्रं निर्मलं तोयमुशीरैलादिवासितम् । जीवनं सर्वजीवानां पानार्थं गृह्यतां हरे ! ।। ४०
निर्मलं यामुनं तोयं सुपवित्रं सुवासितम् । पुनराचमनीयं च गृह्यतां मधुसूदन ! ।। ४१
ताम्बूलं पूगसंयुक्तं लवङ्गैलाविमिश्रितम् । जातीफलादिसंयुक्तं श्रीकृष्ण ! प्रतिगृह्यताम् ।। ४२
दिव्यं फलानां सर्वेषां सर्वदेवप्रियङ्करम् । नालिकेरीफलमिदं गृहाण मधुरापते ! ।। ४३
यथाशक्ति मया दत्ताः स्वर्णरूप्यादिमुद्रिकाः । श्रीद्वारिकापुराधीश ! दक्षिणा गृह्यतां त्वया ।। ४४
नीराजयामि देवेश ! नमस्ते ज्योतिषांपते ! आरार्त्रिकं मया दत्तं गृहाण कमलापते ! ।। ४५
नमस्ते देवदेवेश ! शङ्खचक्रगदाधर ! त्वत्प्रदक्षिणया कृष्ण ! ब्रह्माण्डानां प्रदक्षिणा ।। ४६
उद्धारणाय सर्वेषां प्रादुर्भूतं धरातले । श्रीभागवतरूपं त्वां श्रीकृष्णं प्रणामाम्यहम् ।। ४७
निजकर्मविपाकेन भवाब्धौ पतितोऽस्म्यहम् । ते मामुद्धर देवेश ! कृपया करुणानिधे ! ।। ४८
श्रीमद्बागवताख्यस्त्वं प्रत्यक्षः कृष्ण एव हि । मयि त्वच्छरणायाते कृपां कुरु जगत्पते ! ।। ४९
इत्थं सम्पूज्य विधिना कृष्णं भागवतात्मकम् । वक्तारं पूजयक्त्या गन्धपुष्पस्रगादिभिः ।। ५०
नवीनवस्त्राभरणैर्दत्त्वा सम्पूज्य दक्षिणाम् । ततः पूर्वोक्तमन्त्रेण नत्वा तं प्रार्थयेत्पुमान् ।। ५१
व्यासरूप ! प्रबोधज्ञा ! सर्वशास्त्रविशारद ! । एतत्कथाप्रकाशेन मदज्ञानं विनाशय ।। ५२
सम्प्रार्थ्य पौराणिकमित्थमन्यान् श्रोतंश्च विप्रान्स यथार्हमर्चेत् ।
श्रोता स्वकीयैर्नियमैरुपेतः शृणोतु भूपाल ! पुराणमेतत् ।। ५३
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे पुराणश्रवणोत्सवे श्रीमद्बागवतश्रवणविधौ पूजाविधिनिरूपणनामा चतुर्थोऽध्यायः ।। ४ ।।