सुव्रत उवाच -
यदा स भगवांस्तत्र समायतो दयानिधिः । तदानीं तस्य सकलः परिवारोऽप्युपाययौ ।। १ ।।
द्वारिका पुररूपेण सरोरूपेण गोमती । तस्थौ तत्र समागत्य तीर्थवृन्दमितस्ततः ।। २
ततो लीलानरवपुः श्रीहरिर्द्वारिकेश्वरः । सतीर्थरपरिवारोऽत्र समायात इति ब्रुवन् । ३
द्वारिकायामिवात्रापि तप्तमुद्राभिरङ्कनम् । सर्वानचीकरद्बक्तांस्तत्फलं भूरि वर्णयन् ।। ४
त्यागिनस्तेऽथ तं सर्वे दृा श्रीद्वारिकेश्वरम् । सम्पूज्य च यथायोग्यमासंल्लब्धमनोरथाः ।। ५
स्रात्वा सरसि गोमत्यां जगृहुस्तप्तमुद्रिकाः । सम्पूर्णो द्वारिकायात्रां मेनिरे कृपया हरेः ।। ६
निशि तत्र सभा चासीन्महती कृष्णमन्दिरे । उपाविशंस्तत्र भक्ताः पुमांसश्च स्त्रियोऽखिलाः ।। ७
स्थित उच्चासने तत्र हरिस्तानब्रवीद्वचः । यूयं शृणुत सर्वेऽपि जना ! मद्वचनं हितम् ।
अत्र श्रीद्वारिकाधीशः कृष्णः स्वयमुपागतः । इति तु ज्ञातमेवाद्य सर्वैः प्रत्यक्षदर्शनात् ।। ९
वसेद्यत्रैष तत्रैव परिवारोऽस्य सर्वशः । वसेदित्येव जानीत नृपस्यानुचरा इव ।। १०
तस्मादेतां पुरीं वित्त द्वारिकामेव तत्पुरीम् । तडागं गोमतीं वित्त तत्र तीर्थानि सर्वशः ।। ११
स्नानं येऽत्र करिष्यन्ति ते मोक्ष्यन्त्यघसङ्घतः । तर्पयिष्यन्ति ये पितंस्तृप्तिस्तेषां च भूयसी ।। १२
मुण्डनं चोपवासश्च श्राद्धं ब्राह्मणभोजनम् । ब्रह्मचर्यमहिंसा च सर्वतीर्थेष्वयं विधिः ।। १३
पिण्डदानयुतं श्राद्धं कर्तव्यमिह पूरुषैः । भविष्यत्यक्षया तृप्तिस्तत्पितणां तु तेन वै ।। १४
चातुर्मास्ये कार्तिके वा मार्गे वा माघमासि ये । स्रास्यन्ति नियमात् प्रातस्ते प्राप्स्यन्तीप्सितं फलम् १५
कृष्णस्य मन्दिरे चात्र करिष्यन्ति जपं तु ये । शीघ्रमेव हि तेषां च फलसिद्धिर्भविष्यति ।। १६
श्रीमद्बागवतादीनां पुरश्चर्यो च ये द्विजाः । करिष्यन्त्यत्र ते भुक्तिं मुक्तिं चाप्स्यन्ति वाञ्छिताम् १७
यः पठिष्यत्युपोष्यात्र श्रीमद्बागवतं द्विजः । पाठेनैकेन सोऽपीष्टं फलं प्राप्स्यति निश्चितम् ।। १८
लक्ष्मीनारायणादीनां महापूजां नरोऽत्र ये । करिष्यन्ति त आप्स्यन्ति गोलोके परमं सुखम् ।। १९
लघुपूजां करिष्यन्ति ये च कृष्णस्य दुर्बलाः । अक्षयं सुकृतं तेषां धाम चाप्स्यन्ति ते हरेः ।। २०
साधूंश्च ब्राह्मणान् येऽत्र भोजयिष्यन्ति शक्तितः । ते प्राप्स्यन्ति परं सौख्यमिहामुत्र च मानवाः २१
ये गोमतीतडागे च स्रात्वाऽस्यां पुरि मानवाः । तप्तमुद्रा ग्रहीप्यन्ति तेषां नास्ति यमाद्बयम् ।। २२
येऽत्रागत्य करिष्यन्ति शक्तया तीर्थविर्धं जनाः । तेषां श्रीद्वारिकायात्रा सम्पूर्णैव भविष्यति ।। २३
सुव्रत उवाच -
एवमुक्ता भगवता जनास्ते सकला अपि । जाताः प्रसन्नमनसस्तं प्रणेमुश्च भूपते ! ।। २४
प्रातः स्रात्वाथ गोमत्यां गृहीत्वा तप्तमुद्रिकाः । तद्दर्शनार्थमाजग्मुः प्रतिजग्मुश्च यूथशः ।। २५
तेषां तु भक्तिं दृा तां भृशं तुष्टोऽभवद्धरिः ।उवास मासमेकं च तत्र भक्तजनैः सह ।। २६
कृत्वा रामनवम्यां स कृष्णार्चन-महोत्सवम् । भक्तानाज्ञापयत्सर्वान् गन्तुं देशं निजं निजम् ।। २७
देशान्तरागता भक्ता नन्दरामादयश्च ते । स्वं स्वं देशं ततो जग्मुर्गायन्तस्तद्यशोऽमलम् ।। २८
स्वयं तु पारणां कृत्वा द्वादश्यां द्वारिकेश्वरम् । प्रणम्योपाययौ स्वामी पाश्चात्यैर्दुर्गपत्तनम् ।। २९
इत्थं श्रीद्वारिकाधीशो निजसद्बक्ततुष्टये । वृत्तालयमुपेयाय धात्र्येकादशिकादिने ।। ३०
द्वारिकाया इव भुवि तद्दिनात्प्रथितं महत् । वृत्तालयस्य माहात्म्यं नृपते ! मङ्गलप्रदम् ।। ३१
चरित्रमेतत्परमस्य पुंसः पठिष्यति श्रोष्यति वापि यस्तु ।
सौख्यं स लब्ध्वाऽत्र यशस्ततोऽन्ते तद्धाम सम्प्राप्स्यति देववन्द्यम् ।। ३२ ।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे वृत्तालयमाहात्म्ये तत्तीर्थकर्तव्यविधिनिरूपणनामा त्रयस्त्रिंशोऽध्यायः ।। ३३ ।।