एकोनवींशोऽध्यायः

श्री नारायणमुनिरुवाच - 


चान्द्रायणव्रतस्याथ विधिं शुक ! वदामि ते । वैष्णवादिपुराणेषु यत्प्रोक्तं पापशुद्धये ।। १

शुक्लपक्षे चतुर्दश्यां पौषमासे समाहितः । चान्द्रायणव्रतं मासं गृहणीयात् सर्वपापजित् ।। २

भूशय्या ब्रह्मचर्यं च त्रिकालं स्नानमन्वहम् । लक्ष्मीनारायणस्यार्चा कार्याऽखण्डश्च दीपकः ।। ३

आज्येन तर्पयेद्वह्निं सर्वपापोपशान्तये । चरुं भैक्षं तथा सक्तून् कणान् यावकमेव च ।। ४

शाकं क्षीरं दधि घृतं फलमूलोदकानि च । हुतशिष्टं तु वा पश्चात्प्राशयेदन्नमादरात् ।। ५

धात्रीफलोपमान् ग्रासान् पौर्णमास्यां तु भक्षयेत् । हृधान् पञ्चदशैवाथ हासयेच्च दिने दिने ।। ६

विंशत्या सहितं येन कृष्णपक्षे भवेच्छतम् । अमावास्यादिने चैव द्विजश्चोपवसेत्ततः ।। ७

शुक्लां पक्षतिमारभ्य चन्द्रवृद्धिक्रमेण च । विंशत्या सहितं भूयो ग्रासानां स्याच्छतं तथा ।। ८

एकस्य प्रणवो मन्त्रो भूर्द्वयोश्च भवेदिह । भुवस्त्रयाणां स्वश्चापि चतुर्णां मह एव च ।। ९

भवेदथ च पञ्चानां षण्णां जन उदाहृतः । सप्तानां तु तपः सत्यमष्टानां परिकीर्तितम् ।। १०

ऊर्ग्नवानां भवेदिट् च दशानां मन्त्र एव च । एकादशानामोजश्च तेजश्चातः परं भवेत् ।। ११

त्रयोदशानां पुरुषस्ततो धर्मः प्रकीर्तितः । शिवः पञ्चदशानां च ग्रासानां मन्त्र उच्यते ।। १२

स्वाहाकारनमस्कारयुक्तैर्मन्त्रैः पृथक् पृथक् । अभिमन्त्र्य ग्रसेद्बासान् दिनसङ्खयाक्रमेण च ।। १३

समाप्ते तु व्रते दयाद्रां वृषं च द्विजातये । चान्द्रायणेन चैकेन सर्वपापक्षयो भवेत् ।। १४

उद्यापनेन सहितं कृत्वेदं व्रतमाप्नुयात् । इह लोके धनारोग्यं सुखं सौभाग्यसम्पदम् ।। १५

प्राप्नुयात्परलोके च शक्रस्य सदने स्थितिम् । विष्णुप्रीत्यै कृते त्वस्मिन् प्राप्नुयाद्धाम वैष्णवम् ।। १६

चान्द्रायणं व्रतमिति प्रोक्तं तुभ्यं मया मुने ! । प्रायश्चित्तव्रतेष्वेतत्प्रायो मुख्यतया मतम् ।। १७

सुव्रत उवाच - इत्याश्रुत्य प्रभोर्वाक्यं शुकानन्दस्तथेतरे । हृष्टा बभूवुर्नृपते ! प्रणेमुश्च तमीश्वरम् ।। १८

ततः प्रभाते भगवान् पर्वस्नानं तिलोदकैः । कृत्वा ददौ ब्राह्मणेभ्यस्तिलपात्राणि काञ्चनम् ।। १९

सहस्रशः कम्बलांश्च नीशारांश्च सहस्रशः । सतूलान् कञ्चुकांश्चादात् ब्राह्मणेभ्यः सहस्रशः ।। २०

ब्राह्मणान् भोजयामास तदिष्टैर्भोजनैर्बहून् । प्रादाच्च दक्षिणास्तेभ्यो भगवान् धर्मरक्षकः ।। २१

सन्तर्प्य धार्मिश्च मुनीन् सदन्नैर्भ्रातुर्निवासे स्वयमप्यभुक्त ।
रात्रौ सदःस्थः स उपादिशत्स्वान् स्वसम्मतां श्री ऋषभोक्तशिक्षाम् ।। २२ ।।


इति श्री सत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे चतुर्थप्रकरणे नागटङ्कपुरे चान्द्रायणव्रतविधिनिरूपणनामैकोनविंशोऽध्यायः ।। १९ ।।