द्विचत्वारिंशोध्यायः

श्रीनारायणमुनिरुवाच -

व्रतान्युक्तानि सामान्यादथ वः कथये जनाः ! । कर्तव्यानि विशेषेण मदीयैर्विधिपूर्वकम् ।। १ 

आषाढशुक्लैकादश्यां चातुर्मास्यव्रतस्य तु । आदितो नियमो ग्राह्यः श्रीकृष्णप्रतिमान्तिके ।। २ 

अथवा कृष्णभक्तस्य स्वधर्मदृढसंस्थितेः । पुरतो नियमो ग्राह्यः प्रातः स्नत्वेशतुष्टये ।। ३ 

इदं व्रतं मया देव ! गृह्यते तव सन्निधौ । निर्विघ्नं सिद्धिमायातु प्रसादात्तव केशव ! ।। ४ 

गृहितेऽस्मिन्व्रते देव ! पञ्चत्वं यदि मे भवेत् । तदा तदस्तु सम्पूर्णं प्रसादात्त इतीरयेत् ।। ५ 

एवं सम्प्रार्थ्य गोविन्दमारभेत व्रतं शुचिः । रक्षन् व्रताङ्गनियमान् पुमान् स्त्री च यथोचितम् ।। ६ 

स्वभर्तुराज्ञाया कार्यं व्रतं सधवयोषिता । न स्वातन्त्र्येण कर्तव्यं विधाय कलहं गृहे ।। ७ 

अनुसृत्य स्वाधिकारं गृहिभिस्त्यागिभिस्तथा । गृहीतव्यं व्रतं प्रीत्या पाल्यं तच्च निरन्तरम् ।। ८ 

प्राप्तायां क्वाप्यापदि तु देशकालानुसारतः । वर्तितव्यं यथाशक्ति कृष्णः सर्वमवैति यत् ।। ९ 

श्रीभागवतप्रमुखपुराणस्यानुवासरम् । कर्तव्यं श्रवणं नित्यं कीर्तनं वापि पाठनम् ।। १० 

श्रवणे वाचकः पूज्यो व्रतान्ते निजशक्तितः । ब्राह्मणाः साधवश्चार्च्या भोजनीयाश्च सादरम् ।। ११ 

कीर्तने पाठने चापि महापूजा रमापतेः । अन्ते कार्या साधुविप्राभ्यर्चनादि च सिद्धिदम् ।। १२ 

व्रतत्रयमिति प्रोक्तं पुण्यं कर्तव्यमादरात् । दशमस्कन्धमात्रस्य श्रवणादिव्रतं तथा ।। १३ 

कृष्णाभ्यर्चा यथालब्धैस्त्रिकालं सूपचारकैः । कार्येति व्रतमस्यान्ते महापूजादि पूर्ववत् ।। १४ 

कृष्णस्तोत्रसहस्राख्यपाठः कृष्णप्रदक्षिणा । कृष्णाय साष्टाङ्गनतिः स्वशक्तयेति व्रतानि च ।। १५ 

शतादिसङ्खयया मालावर्तनं कृष्णमन्त्रतः । प्रतिघस्रं यथाशक्ति व्रतमेतत्परं मतम् ।। १६ 

अन्ते त्वेषां यथाशक्ति कृष्णस्य महदर्चनम् । तद्बक्तपूजाऽथ जपे हविर्होमोऽपि चाधिकः ।। १७ 

वैष्णवानां समर्चा च प्रत्यहं चन्दनादिभिः । तद्बोजनं स्वशक्तया वा सदन्नैरिति च व्रते ।। १८ 

अन्तेऽनयोर्महापूजा सर्वेषां कृष्णसेविनाम् । यथार्हवस्त्रैः पात्रैश्च प्रीणनं भोजनादिभिः ।। १९ 

कामस्य च क्रुधो नित्यमनृतस्य च वर्जनम् । बुद्धिपूर्वप्राणिहिंसावर्जनं सर्वथान्वहम् ।। २० 

पालनं ब्रह्मचर्यस्य त्यजनं चाप्यहंमतेः । स्नेहस्य चैक्षवस्याथ वर्जनं लवणस्य च ।। २१ 

व्रतान्येतानि कार्याणि युक्तानि हरिपूजया । पृथक् पृथग्यथाशक्ति भवन्ति हरितुष्टये ।। २२ 

एतेषां तु समाप्तौ स्यात्त्यागिनां कृष्णसेविनाम् । समर्हणं सविनयं वासःसद्बोजनादिभिः ।। २३ 

प्राधान्येन मयोक्तानि व्रतान्येतानि सद्धियः ! । कृष्णसम्बन्धिधर्मो यस्तद्व्रतं मे परं मतम् ।। २४ 

पुराणादिष्वथोक्तानि काम्यान्यपि व्रतानि तु । नातिप्रेष्ठानि मे तानि तुच्छाल्पफलदत्वतः ।। २५ 

विषयासक्तचित्तानां ग्राम्याणां तन्निवृत्तये । यथातद्रुचि शास्त्रं तु तानि वक्ति हितावहम् ।। २६ 

कुसङ्गदोषतस्तत्र सज्जन्ते कामुका नराः । ततोऽल्पफलमाप्यैते यान्त्यन्ते संसृतिं किल ।। २७ 

पशुपुत्रधनस्त्र्यादिसुखं प्रारब्धकर्मणः । भवतीत्येव निश्चित्य श्रमयन्ति न तद्बुधाः ।। २८ 

कृतेन कर्मणा येन भगवांस्तज्जनास्तथा । प्रीयेरंस्तत्प्रयनेन कर्तव्यं स्वहितेच्छुना ।। २९ 

चातुर्मास्यव्रतं योऽत्र यथाशक्तयपि नाचरेत् । स मृतो निरयान् भुक्त्वा कीटयोनिषु जायते ।। ३० 

मदीयैस्तु विशेषेण व्रतेषूक्तेषु सुव्रताः ! । अवश्यमेवैकतममपि कार्यं व्रतं दृढम् ।। ३१ 

कार्तिके शुक्लपक्षेऽथ द्वादश्यां शक्तितोऽर्चनम् । विधाय कृष्णस्य ततस्तन्निवेद्यं तदग्रतः ।। ३२ 

इदं व्रतं मया देव ! कृतं त्वत्प्रीयते प्रभो ! । न्यूनं सम्पूर्णतां यातु तेन तुष्टो भवेर्मयि ।। ३३ 

एवं समाप्य नियमं साधुविप्रादिभोजनम् । विधाप्य पारणां कुर्यादिष्टैः सह मुदा व्रती ।। ३४ 

ये पालयन्ति मनुजा नियमानिहैतान् सच्छास्त्रसाधुविहिताञ्जनताहिताय ।
ते यान्ति नूनमिह भूरि यशोऽतिशुद्धिमन्ते सुखं च परमं परमात्मधाम्नि ।। ३५

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे विश्नगरे चातुर्मास्यव्रतविधिनिरूपणनामा द्विचत्वारिंशोऽध्यायः ।। ४२ ।।