Vishnu Sahastranama

Vishnu Sahastranama

śrīviṣṇusahasrastōtram

yasya smaraṇamātrēṇa janmasansārabandhanāt | vimucyatē namastasmai viṣṇavē prabhaviṣṇavē ||1||

śrutvā dharmānaśēṣēṇa pāvanāni ca sarvaśaḥ | yudhiṣṭhiraḥ śāntanavaṁ punarēvābhyabhāṣata ||2||

kimēkaṁ daivataṁ lōkē kiṁ vāpyēkaṁ parāyaṇam | stuvantaḥ kaṁ kamarcantaḥ prāpnuyurmānavāḥ śubham ||3||

kō dharma sarvadharmāṇāṁ bhavataḥ paramō mataḥ | kiṁ japan mucyatē janturjanmasansārabandhanāt ||4||

jagatprabhuṁ dēvadēvamanantaṁ puruṣōttamam | stuvannāmasahasrēṇa puruṣaḥ satatōt'thitaḥ ||5||

tamēva cārcayannityaṁ bhaktyā puruṣamavyayam | dhyāyan stuvannamasyaśca yajamānastamēva ca ||6||

anādinidhanaṁ viṣṇuṁ sarvalōkamahēśvaram | lōkādhyakṣaṁ stuvannityaṁ sarvaduḥkhātigō bhavēt ||7||

brahmaṇyaṁ sarvadharmajñāṁ lōkānāṁ kīrtivardhanam | lōkanāthaṁ mahadbūtaṁ sarvabhūtabhavōdbavam ||8||

ēṣa mē sarvadharmāṇāṁ dharmō|dhikatamō mataḥ | yadbaktyā puṇḍarīkākṣaṁ stavairarcēnnaraḥ sadā ||9||

paramaṁ yō mahattējaḥ paramaṁ yō mahattapaḥ | paramaṁ yō mahadbrahmaḥ paramaṁ yaḥ parāyaṇam ||10||

pavitrāṇāṁ pavitraṁ yō maṅgalānāṁ ca maṅgalam | daivataṁ dēvatānāṁ ca bhūtānāṁ yō|vyayaḥ pitā ||11||

yataḥ sarvāṇi bhūtāni bhavantyādiyugāgamē | yasmiśca pralayaṁ yānti punarēva yugakṣayō ||12||

tasya lōkapradhānasya jagannāthasya bhūpatē | viṣṇōrnāmasahasraṁ mē śrr̥ṇu pāpabhayāpaham ||13||

yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ | r̥ṣibhiḥ parigītāni tāni vakṣyāmi bhūtayē ||14||

asya śrīviṣṇōrdivyasahasranāmastōtramantrasya bhagavān vēdavyāsa r̥ṣiḥ |

śrīviṣṇuḥ paramātmā dēvatā | anuṣṭupa chandaḥ | amr̥tānśūdbavō bhānuriti bījam |

dēvakīnandanaḥ sraṣṭēti śaktiḥ | trisāmā sāmagaḥ sāmēti hr̥dayam |

śaṅkhabhr̥nnandakī cakrīti kīlakam | śārṅgadhanvā gadādhara ityastram |

rathāṅgapāṇirakṣōbhya iti kavacam | udbavaḥ kṣōbhaṇō dēva iti paramōmantraḥ |

śrīmahāviṣṇuprītyarthē japē viniyōgaḥ |

atha n'yāsaḥ

viśvaṁ viṣṇuvaṣaṭkāra ityaṅguṣṭābhayāṁ namaḥ | amr̥tānśūdbavō bhānuriti tarjanībhyāṁ namaḥ |

brahmaṇyō brahmakr̥tbrahmēti madhyamābhyāṁ namaḥ | suvarṇabindurakṣōbhya ityanāmikābhyāṁ namaḥ | 

rathāṅgapāṇirakṣōbhya iti karatalakarapr̥ṣṭābhyāṁ namaḥ | ēvaṁ hr̥dayādin'yāsaḥ |

atha dhyānam

śāntākāraṁ bhujagaśayanaṁ padmanābhaṁ surēśaṁ |viśvādhāraṁ gaganasadr̥śaṁ mēghavarṇa śubhāṅgam ||

lakṣmīkāntaṁ kamalanayanaṁ yōgibhirdhyānagamyaṁ |vandē viṣṇuṁ bhavabhayaharaṁ sarvalōkaikanātham ||1||

namō bhagavatē vāsudēvāya 

viśvaṁ viṣṇurvaṣaṭkārō bhūtabhavyabhavatprabhuḥ | bhūtakr̥dbūtabhr̥dbāvō bhūtātmā bhūtabhāvanaḥ ||1||

pūtātmā paramātmā ca muktānāṁ paramā gatuḥ |avyayaḥ puruṣaḥ sākṣī kṣētrajñōkṣara ēva ca ||2||

yōgō yōgavidāṁ nētā pradhānapuruṣēśvaraḥ | nārasinhavapuḥ śrīmān kēśavaḥ puruṣōttamaḥ ||3||

sarvaḥ śarvaḥ śivaḥ sthāṇurbhūtādirnidhiravyayaḥ | sambhavō bhāvanō bhartā prabhavaḥ prabhurīśvaraḥ ||4||

svayambhūḥ śambhurādityaḥ puṣkarākṣō mahāsvanaḥ | anādinidhanō dhātā vidhātā dhāturuttamaḥ ||5||

apramēyō hr̥ṣīkēśaḥ padmanābhō|maraprabhuḥ | viśvakarmā manustvaṣṭā sthaviṣṭhaḥ sthavirōdhruvaḥ ||6||

agrāhyaḥ śāśvataḥ kr̥ṣṇō lōhitākṣaḥ pratardanaḥ | prabhūtastrikakubdhāma pavitraṁ maṅgalaṁ param ||7||

īśānaḥ prāṇadaḥ prāṇō jyēṣṭhaḥ śrēṣṭhaḥ prajāpatiḥ | hiraṇyagarbhō bhūgarbhō mādhavō madhusūdanaḥ ||8||

īśvarō vikramō dhanvī mēdhāvī vikramaḥ kramaḥ | anuttamō durāgharṣaḥ kr̥tajñāḥ kr̥tirātmavān ||9||

surēśaḥ śaraṇaṁ śarma viśvarētāḥ prajābhavaḥ | ahaḥ sanvatsarō vyālaḥ pratyayaḥ sarvadarśanaḥ ||10||

ajaḥ sarvēśvara sid'dhaḥ sidhdhiṁ sarvādiracyutaḥ | vr̥ṣākapiramēyātmā sarvayōgaviniḥsr̥taḥ ||11||

vasurvasumanāḥ satyaḥ samātmā sam'mitaḥ samaḥ | amōgha puṇḍarīkākṣō vr̥ṣakarmā vr̥ṣākr̥tiḥ ||12||

rudrō bahuśirā babhruviśvayōniḥ śuciśravāḥ | amr̥ta śāśvataḥ sthāṇurvarārōhō mahātapāḥ ||13||

sarvagaḥ sarvavidbānurviṣvaksēnō janārdanaḥ | vdō vēdavidavyaṅgō vēdāṅgō vēdavit kaviḥ ||14||

lōkādhyakṣaḥ surādhyakṣō dharmādhyakṣaḥ kr̥tākr̥taḥ | caturātmā caturvyūhaścaturdaṣṭracaturbhujaḥ ||15||

bhrājiṣṇurbhōjanaṁ bhōktā sahiṣṇurjagadādijaḥ | anaghō vijayō jētā viśvayōniḥ punarvasuḥ ||16||

upēndrō vāmanaḥ pānśuramōghaḥ śucirurjitaḥ | atīndraḥ saṅgrahaḥ sargō dhr̥tātmā niyamō yamaḥ ||17||

vēdyō vēdyaḥ sadāyōgī vīrahā mādhavō madhuḥ | atīndriyō mahāmāyō mahōtsāhō mahābalaḥ ||18||

mahābud'dhirmahāvīryō mahāśaktirmahādhr̥tiḥ | anirdēśyavapuḥ śrīmānamēyātmā mahādridhr̥k ||19||

mahēṣvāsō mahībhartā śrīnivāsaḥ satāṅgatiḥ | anirud'dhaḥ surānandō gōvindō gōvindāmpatiḥ ||20||

marīcirdamanō hansaḥ suparṇō bhujagōttama | hiraṇyanābhaḥ sutapāḥ padmanābhaḥ prajāpatiḥ ||21||

amr̥tyuḥsarvadr̥kasinhaḥ sandhātā sandhimān sthiraḥ | ajō durmarṣaṇaḥ śāstā viśrutātmā surārihā ||22||

gururgurutamō dhāma satyaḥ satyaparākrama | nimiṣō|nimiṣaḥ sragavī vācaspatirudāradhīḥ ||23||

agraṇīrgrāmaṇīḥ śrīmān n'yāyō nētā samīraṇaḥ | sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt ||24||

āvartanō nivr̥ttātmā sanvr̥taḥ sampramardanaḥ | ahaḥ sanvartakō vahniranilō dharaṇīdharaḥ ||25||

suprasādaḥ prasannātmā viśvadhr̥gviśvabhugvibhuḥ | satkartā satkr̥taḥ sādhurjahanurnārāyaṇō naraḥ ||26||

asaṅkhyayēyō|pramēyātmā viśiṣṭaḥ śiṣṭakr̥cchuciḥ | sid'dhārthaṁ sidhdhasaṅkalpaḥ sid'dhidaḥ sidhdhisādhanaḥ ||27||

vr̥ṣāhī vr̥ṣabhō viṣṇurvr̥ṣaparvā vr̥ṣōdaraḥ | vardhanō vardhamānaśca viviktaḥ śrutisāgaraḥ ||28||

subhujō durdharō vāgmī mahēndrō vasudō vasuḥ | naikarupō br̥hadrupa śipiviṣṭa prakāśanaḥ ||29||

ōjastējōdyutidharaḥ prakāśātmā pratāpanaḥ | r̥d'dhaḥ spaṣṭākṣarō mantraścandrānśurbhāskaradyutiḥ ||30||

amr̥tānśūdbhavō bhānuḥ śaśavinduṁ surēśvaraḥ | auṣadhaṁ jagataḥ sētuḥ satyadharmaparākramaḥ ||31||

bhūtabhavyabhavannāthaḥ pavanaḥ pāvanō|nalaḥ | kāmahā kāmakr̥t kāntaḥ kāmaḥ kāmapradaḥ prabhuḥ ||32||

yugādikr̥dyugāvartō naikamāyō mahāśanaḥ | adr̥śyō|vyaktarupaśca sahasrajidanantajit ||33||

iṣṭō viśiṣṭaḥ śiṣṭēṣṭaḥ śikhaṇḍī nahūṣō nr̥ṣaḥ | krōdhahā krōdhakr̥tkartā viśvabāhurmahīdharaḥ ||34||

acyutaḥ prathitaḥ prāṇaḥ prāṇadō vāsavānujaḥ | apānnidhiradhiṣṭhānamapramataḥ pratiṣṭhitaḥ ||35||

skandaḥ skandadharō dhuryō varadō vāyuvāhanaḥ | vāsudēvō br̥hadbānurādidēvaḥ purandaraḥ ||36||

aśōkastaraṇastāraḥ śūraḥ śaurijanēśvaraḥ | anukūlaḥ śatāvartaḥ padmī padmanibhēkṣaṇaḥ ||37||

padmanābhō|ravindākṣaḥ padmagarbhaḥ śarīrabhr̥t | mahardhdhi'r̥d'dhō vr̥d'dhātmā mahākṣō garuḍadhvajaḥ ||38||

atulaḥ śarabhō bhīmaḥ samayajñō havir'hariḥ | sarvalakṣaṇalakṣaṇyō lakṣmīvān samitiñyaḥ ||39||

vikṣarō rōhitō mārgō hēturdāmōdaraḥ sahaḥ | mahīdharō mahābhāgō gēvavānamitāśanaḥ ||40||

udbavaḥ kṣōbhaṇō dēvaḥ śrīgarbhaḥ paramēśvaraḥ | karaṇaṁ kāraṇaṁ kartā vikartā gahanō guhaḥ ||41||

vyavasāyō vyavasthānaḥ sansthānaḥ sthānadō dhruvaḥ | parard'dhiḥ paramaḥ spaṣṭastuṣṭaḥpuṣṭaḥ śubhēkṣaṇaḥ ||42||

rāmō virāmō virajō mārgō nēyō nayō|nayaḥ | vīraḥ śaktimatāṁ śrēṣṭō dharmō dharmaviduttamaḥ ||43||

vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pr̥thuḥ | hiraṇyagarbha śatrughnō vyāptō vāyuradhōkṣajaḥ ||44||

r̥tuḥ sudarśanaḥ kālaḥ paramēṣṭī parigrahaḥ | ugraḥ sanvatsarō dakṣō viśrāmō viśvadakṣiṇaḥ ||45||

vistāraḥ sthāvaraḥ sthāṇuḥ pramāṇaṁ bījamavyayam | arthō|narthō mahākōśō mahābhōgō mahādhanaḥ ||46||

anirviṇṇaḥ sthaviṣṭō|bhūrdharmayūpō mahāmakhaḥ | nakṣatranēmirnakṣatrī kṣamaḥ kṣāmaḥ samīhanaḥ ||47||

yajñā ījyō mahējyaśca kratuḥ satraṁ satāṅgatiḥ | sarvadarśī vimuktātmā sarvajñō jñānamuttamam ||48||

survataḥ sumukhaḥ sūkṣmaḥ sughōṣaḥ sukhadaḥ suhr̥t | manōharō jitakrōdhō vīrabāhurvidāraṇaḥ ||49||

svāpanaḥ svavaśō vyāpī naikātmā naikakarmakr̥t | vatsarō vatsalō vatsī ratnagarbhō dhanēśvaraḥ ||50||

dharmagubdharmakr̥d'dharmī sadasatkṣaramakṣaram | avijñāātā sahasrānśurvidhātā kr̥talakṣaṇaḥ ||51||

gabhastinēmiḥ sattvasthaḥ sinhō bhūtamahēśvaraḥ | ādidēvō mahādēvō dēvēśō dēvabhūgduruḥ ||52||

uttarō gōpatirgōptā jñānagamyaḥ purātanaḥ | śarīrabhūtabhr̥dbōktā kapīndrō bhūridakṣiṇaḥ ||53||

sōmapō̕mr̥tapa: sōma: purujitpurusattama:| vinayō jaya: satyasandhō dāśār'ha: sāttvatāmpati:|54|

jīvō vinayitā sākṣī mukundō|mitavikramaḥ | ambhōnidhiranantātmā mahōdadhiśayō|ntakaḥ ||55||

ajō mahār'haḥ svābhāvyō jitāmitraḥ pramōdanaḥ | ānandō nandanō nandaḥ satyadharmātrivikramaḥ ||56||

maharṣiḥ kapilācārya kr̥tajñō mēdinīpatiḥ | tripadastridaśādhyakṣō mahāśrr̥ṅgaḥ kr̥tāntakr̥t ||57||

mahāvarāhō gōvindaḥ suṣēṇaḥ kanakāṅgadī | guhyō gabhīrō gahanō guptacakragadādharaḥ ||58||

vēdyāḥ svāṅgō|jitaḥ kr̥ṣṇō dr̥ḍhaḥ saṅkarṣaṇō|cyutaḥ | varuṇō vāruṇō vr̥kṣaḥ puṣkarākṣō mahāmanāḥ ||59||

bhagavān bhagahā nandī vanamālī halāyudhaḥ | ādityō jyōtirādityaḥ sahiṣa'aṇurgatisattamaḥ ||60||

sudhanvā khaṇḍaparaśurdāruṇō draviṇapradaḥ | divispr̥k sarvadr̥gvyāsō vācaspatirayōnijaḥ ||61||

trisāmā sāmagaḥ sāma nirvāṇaṁ bhēṣajaṁ bhiṣak | sannnāsakr̥cchamaḥ śāntō niṣṭā śānti parāyaṇaḥ ||62||

śubhāṅgaḥ śāntidaḥ straṣṭā kumudaḥ kuvalēśayaḥ | gōhitō gōpatirgōptā vr̥ṣabhākṣō vr̥ṣapriyaḥ ||63||

anavartī nivr̥ttātmā saṅkṣēptā kṣēmakr̥cchivaḥ | śrīvatsavakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatānvaraḥ ||64||

śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnudhuḥ śrīvibhāvanaḥ | śrīdharaḥ śrīkaraḥ śrēyaḥ śrīmānllōkatrayāśrayaḥ ||65||

svakṣaḥ svaṅgaḥ śatānandō nandirjyōtirgaṇēśvaraḥ | vijitātmā vidhēyātmā satkīrticchinnasanśayaḥ ||66||

udīrṇaḥ sarvataścakṣuranīśaḥ śāśvataḥ sthiraḥ | bhūśayō bhūṣaṇō bhūtirviśōka śōkanāśanaḥ ||67||

arciṣmānarcitaḥ kumbhō viśud'dhātmā viśōdhanaḥ | anirud'dhō|pratirathaḥ pradyumnō|mitavikramaḥ ||68||

kālanēminihā vīraḥ śūraḥ śaurirjanēśvaraḥ | trilōkātmā trilōkēśaḥ kēśavaḥ kēśihā hariḥ ||69||

kāmadēvaḥ kāmapālaḥ kāmī kāntaḥ kr̥tāgamaḥ | anirdēśyavapurviṣṇurvīrō|nantō dhanañjayaḥ ||70||

brahmaṇyō brahmakr̥d brahmā brahma brahmavivardhanaḥ | brahmavid brāhmaṇō brahmī brahmajñō brāhmaṇapriyaḥ ||71||

mahākramō mahākarmā mahātējō mahōragaḥ | mahākraturmahāyajvā mahāyajñō mahāhaviḥ ||72||

stavyaḥ stavapriyaḥ stōtraṁ stuti stōtā raṇapriyaḥ | pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtiranāmayaḥ ||73||

manōjavastīrthakarō vasurētā vasupradaḥ | vasupradō vāsudēvō vasurvasumanā haviḥ ||74||

sagdatiḥ satkr̥tiḥ sattā sadbūti satparāyaṇaḥ | śūrasēnō yaduśrēṣṭhaḥ sannivāsaḥ suyāmunaḥ ||75||

bhūtāvāsō vāsudēvaḥ sarvāsunilayō|nalaḥ | darpahā darpadō dr̥ptō durdharō|thāparājitaḥ ||76||

viśvamūrtirmahāmūrtirdīptamūrtirmūrtimān | anēkamūrtiravyaktaḥ śatamūrtiḥ śatānanaḥ ||77||

ēkō naikaḥ savaḥ kaḥ kiṁ yattatpadamanuttamam | lōkabandhurlōkanāthō mādhavō bhaktavatsalaḥ ||78||

suvarṇavarṇō hēmāṅgō varāṅgacandanāṅgadī | vīrahā viṣamaḥ śūn'yō dhr̥tāśīracalaścalaḥ ||79||

amānī mānadō mān'yō lōkasvāmī trilōkadhr̥k | sumēdhā mēdhajō dhan'yaḥ satyamēdhā dharādharaḥ ||80||

tējōvr̥ṣō dhutidhara sarvaśastramr̥tāṁ varaḥ | pragrahō nigrahō vyagrō naikaśrr̥ṅgō gadāgrajaḥ ||81||

caturmūrtiścaturbāhuścaturvyūhaścaturgatiḥ | caturātmā caturbhāvaścaturvēdavidēkapāt ||82||

samāvartō nivr̥ttātmā durjayō duratikramaḥ | durlabhō durgamō durgō durāvāsō durārihā ||83||

śubhāṅgō lōkasāraṅga sutantustantuvardhanaḥ | indrakarmā mahākarmā kr̥takarmā kr̥tāgamaḥ ||84||

udbavaḥ sundaraḥ sundō ratnanābhaḥ sulōcanaḥ | arkō vājasanaḥ śrr̥ṅgī jayanta sarvavijjayī ||85||

suvarṇabindurakṣōbhyaḥ sarvavāgīśvarēśvaraḥ | mahāhr̥dō mahāgartō mahābhūtō mahānidhiḥ ||86||

kumudaḥ kundaraḥ kundaḥ parjan'yaḥ pāvanō|nalaḥ | amr̥tānśō|mr̥tavapuḥ sarvajñā sarvatōmukhaḥ ||87||

sulabhaḥ suvrataḥ sud'dhaḥ śatrujicchatrutāpanaḥ | n'yagrōdhōdumbarō|śvat'thaścāṇūrāndhraniṣūdanaḥ ||88||

sahasrārciḥ saptajihvaḥ saptadhāḥ saptavāhanaḥ | amūrtiranaghō|cintyō bhayakr̥dbayanāśanaḥ ||89||

aṇubr̥hatkr̥śa sthūlō guṇabhr̥nnirguṇō mahān | adhr̥taḥ svadhr̥taḥ svāsyaḥ prāgvanśō vanśavardhanaḥ ||90||

bhārabhr̥ta kathitō yōgī yōgīśaḥ sarvakāmadaḥ | āśramaḥ śramaṇaḥ kṣāmaḥ suparṇō vāyuvāhanaḥ ||91||

dhanirdharō dhanurvēdō daṇḍō damayitā damaḥ | aparājitaḥ sarvasahō niyantā niyamō yamaḥ ||92||

sattvavān sātvikaḥ satyaḥ satyadharmaparāyaṇaḥ | abhiprāyaḥ priyār'hō|haḥ priyakr̥ta prītivardhanaḥ ||93||

vihāyasagatirjyōtiḥ surucir'hutabhugvimuḥ | ravirvirōcanaḥ sūryaḥ savitā ravilōcanaḥ ||94||

anantō hutabhugbhōktā sukhadō naikadō|grajaḥ | anirviṇṇaḥ sadāmarṣā lōkādhiṣāṭānamadabhutaḥ ||95||

sanātasanātanatamaḥ kapilaḥ kapiravyayaḥ | svastidaḥ svastikr̥tasvastisvatibhuksvastidakṣiṇaḥ ||96||

araudraḥ kuṇḍalī cakrī vikramyūrjitaśāsanaḥ | śabdātigaḥ śabdasahaḥ śiśiraḥ śarvaśīkaraḥ ||97||

akrūraḥ pēśalō dakṣō dakṣiṇaḥ kṣamiṇānvaraḥ | vidvattamō vītabhayaḥ puṇyaśravaṇakīrtanaḥ ||98||

uttāraṇō duṣkr̥tihā puṇyō duḥsvapnanāśanaḥ | vīrahā rakṣaṇaḥ santō jīvana paryavasthitaḥ ||99||

anantarupō|nantaśrīrjitaman'yurbhayāpahaḥ | caturastrō gabhīrātmā vidiśō vyādiśō diśaḥ ||100||

anādirbhūrbhuvōlakṣmīḥ suvīrō rucirāṅgadaḥ | jananō janajanmādirbhīmō bhīmaparākramaḥ ||101||

ādhāranilayōdhātā puṣpahāsaḥ prajāgaraḥ | urdhvagaḥ satpathācāraḥ prāṇadaḥ praṇavaḥ paṇaḥ ||102||

pramāṇaṁ prāṇanilayaḥ prāṇabhr̥t prāṇajīvanaḥ | tattvaṁ tattvavidēkātmā janmamr̥tyujarātigaḥ ||103||

bhūrbhuvaḥsvastarustāraḥ sapitā prapitāmahaḥ | yajñau yajñāpatiryajvā yajñāṅgō yajñāvāhanaḥ ||104||

yajñābhūdyakr̥dyajñī yajñābhugyajñāsadhanaḥ | yajñāntakr̥dyajñāguhyamannamannāda ēva ca ||105||

ātmayōniḥ svayan̄jātō vaikhānaḥ sāmagāyanaḥ | dēvakīnandanaḥ staṣṭā kṣitīśaḥ pāpanāśanaḥ ||106||

śaṅkhatr̥nnandakī cakrī śārṅgadhanvā gadādharaḥ | rathāṅgapāṇirakṣōbhyaḥ sarvapraharaṇāyudhaḥ ||107||

sarvapraharaṇāyudha namaḥ iti

itīdaṁ kīrtanīyasya kēśavasya mahātmanaḥ | nāmnāṁ sahasraṁ divyānāmaśēṣēṇa prakīrtitam ||1||

ya idaṁ śrr̥ṇuyānnityaṁ yaścāpi parikīrtayēt | nāśubhaṁ prāpnuyāt kin̄citsō|mutrēha ca mānavaḥ ||2||

vēdāntagō brāhmaṇaḥ syātkṣatriyō vijayī bhavēt | vaiśyō dhanasamr̥d'dhaḥ syācchūdraḥ sukhamavāpnuyāt ||3||

dharmārthī prāpnuyād'dharmamarthārthī cārthamāpnuyāt | kāmānavāpnuyātkāmī prajārthī prāpnuyātprajām ||4||

bhaktimān'yaḥ sadōt'thāya śucistagdatamānasaḥ | sahasraṁ vāsudēvasya nāmnāmētatprakīryēt ||5||

yaśaḥ prāpnōti vipulaṁ jñātiprādhān'yamēva ca | acalāṁ śriyamāpnōti śrēyupāpnōtyanuttamam ||6||

na bhayaṁ kvacidāpnōti vīryaṁ tējaśca vindati | bhavatyarōgō dyutimānbalarupaguṇānvitaḥ ||7||

mucyēta rōgādrōgārtō bad'dhō mucyēta bandhanāt | bhayānmucyēta bhītastu mucyētāpanna āpadaḥ ||8||

durgāṇyatitaratyāśu puruṣaḥ puruṣōttamam | stuvannāmasahasrēṇa nityaṁ bhaktisamanvitaḥ ||9||

vāsudēvāśrayō martyō vāsudēvaparāyaṇaḥ | sarvapāpaviśud'dhātmā yāti brahma sanātanam ||10||

na vāsudēvabhaktānāmaśubhaṁ vidyatē kvacit | janmamr̥tyujarāvyādhibhayaṁ naivōpadāyatē ||11||

idaṁ stavamadhīyānaḥ śrad'dhābhaktisamanvitaḥ | yujyētātmā sukhakṣāntiśrīdhr̥tismr̥tikīrtibhiḥ ||12|

na krōdhō na ca mātsaryaṁ na lōbhō nāśubhā matiḥ | bhaktānāṁ kr̥tapuṇyānāṁ prabhavētpuruṣōttamē ||13||

dyauḥ sacandrārkanakṣatrā khaṁ diśō bhūrmahōdadhiḥ | vāsudēvasya vīryēṇa vidyutāni mahātmanaḥ ||14||

sasurāsuragandharvaṁ sayakṣōragarākṣasam | jagadvaśē|vartatēdaṁ kr̥ṣṇasya sacarācaram ||15||

indriyāṇi manō bud'dhiḥ sattvaṁ tējō balaṁ dhr̥tiḥ | vāsudēvātmakān'yāhuḥ kṣētraṁ kṣētrajñā ēva ca ||16||

sarvāgamānāmācāraḥ prathamaṁ parikalpatē | ācāraprabhavō dharmō dharmasya prabhuracyutaḥ ||17||

r̥ṣayaḥ pitarō dēvā mahābhūtāni dhātavaḥ | jaṅgamājaṅgamaṁ cēdaṁ jagannārāyaṇōdbavam ||18||

yōgō jñānaṁ tathā sāṅkhayaṁ vidyāḥ śilpādikarma ca | vēdāḥ śāstrāṇi vijñānamētatsarvaṁ janārdanāt ||19||

ēkō viṣṇurmahadbūtaṁ pr̥thagbhūtān'yanēkaśaḥ | trīn lōkān vyāpya bhūtātmā bhuṅktē viśvabhugavyayaḥ|

imaṁ stavaṁ bhagavatō viṣṇōrvyāsēna kīrtitamē | paṭhēdya icchētpuruṣaḥ śrēyaḥ prāptuṁ sukhāni ca ||21||

viśa'avēśvaramajaṁ jagataḥ prabhavāpyayam | bhajanti yē puṣkarākṣaṁ na tē yānti parābhavam ||22||

padmapatraviśālākṣa ! padmanābha ! surōttama ! | bhaktānāmanuraktānāṁ trātā bhava janārdana ! ||23||

yō māṁ nāmasahasrēṇa stōtumicchati pāṇḍava | tēna caikēna ślōkēna stuta ēva na sanśayaḥ ||24||

namō|stavanantāya sahasramūrtayē sahasrapādākṣiśirōrubāhavē | sahasranāmanē puruṣāya śāśvatē sahasrakōṭīyugadhāriṇē namaḥ ||25||

namaḥ kamalanābhāya namastē jalaśāyinē | namastē kēśavānanta ! vāsudēva ! namōstutē ||26||

vāsanādvāsudēvasya vāsitaṁ bhuvanatrayam | sarvabhūtanivāsō|si vāsudēva ! namōstu tē ||27||

namō brahmaṇyadēvāya gōbrāhmaṇahitāya ca | jagad'dhitāya kr̥ṣṇāya gōvindāya namō namaḥ ||28||

ākāśātpatitaṁ tōyaṁ yathā gacchati sāgaram | sarvadēvanamaskāraḥ kēśavaṁ prati gacchati ||29||

ēṣa niṣkaṇṭakaḥ panthā yatra sampūjyatē hariḥ | kupathaṁ taṁ vijāniyāgdōvindahitāgamam ||30||

sarvadēvēṣu yatpuṇyaṁ sarvatīrthēṣu yatphalam | tatphalaṁ samavāpnōti stutvā dēvaṁ janārdanam ||31||

yō naraḥ paṭhatē nityaṁ trikālaṁ kēśavālayaṁ | dvikālamēkakālaṁ vā krūraṁ sarvaṁ vyapōhati ||32||

dahyantē ripavastasya saumyāḥ sarvē sadā grahāḥ | vilīyantē ca pāpāni stavē hyasmin prakīrtitē | yēna dhyātaḥ śrutō yēna yēnāyaṁ paṭhayatē stavaḥ ||33||

dattāni sarvadānāni surāḥ sarvē samarcitāḥ | iha lōkē parē vāpi na bhayaṁ vidyatē kvacit ||34||

nāmnāṁ sahasraṁ yō|dhīyē dvādaśyāṁ mama sannidhau | śanairdahati pāpāni kalpakōṭiśatāni ca ||35||

aśvatēśasannidhau pārtha ! tulasīsannidhau tathā | paṭhēnnāmasahasraṁ tu gavāṁ kōṭiphalaṁ labhēt ||36||

śivālayē paṭhēnnityaṁ tulasīvanasansthitaḥ | narō muktimavāpnōti cakrapāṇērvacō yathā | brahmahatyādikaṁ ghōraṁ sarvapāpaṁ vinaśyati ||37||

iti śrīviṣṇōrdivyasahasranāmastōtraṁ sampūrṇaṁ ||