पञ्चदशो।ध्यायः

।। श्रीशुक उवाच ।।
भरतस्यात्मजः सुमतिर्नामाभिहितो यमुह वाव केचित्पाखण्डिन ऋषभपदवी-मनुवर्तमानं चानार्या अवेदसमाम्नातां देवतां स्वमनीषयापापीयस्या कलौ कल्पयिष्यन्ति ।।१।।

तस्माद् वृद्धसेनायां देवताजिन्नाम पुत्रो।भवत् ।।२।।

अथासूर्यां तत्तनयो देवद्युम्नस्ततो धेनुमत्यां सुतः परमेष्ठी तस्य सुवर्चलायां प्रतीह उपजातः ।।३।।

य आत्मविद्यामाख्याय स्वयं संशुद्धो महापुरुषमनुसस्मार ।।४।।

प्रतीहात्सुवर्चलायां प्रतिहर्त्रादयस्त्रय आसन्निज्याकोविदाः सूनवः प्रतिहर्तुः स्तुत्यामजभूमानावजनिषाताम् ।।५।।

भूम्न ऋषिकुल्यायामुग्दीथस्ततः प्रस्तावो देवकुल्यायां प्रस्तावान्नियुत्सायां हृदयज आसीद्विभुर्विभोरत्यां च पृथुषेणस्तस्मान्नक्त आकूत्यां जज्ञो नक्ताद् द्रुतिपुत्रो गयो राजर्षिप्रवर उदारश्रवा अजायत साक्षाद्बगवतो विष्णोर्जगद्रि-रक्षिषया गृहीतसत्त्वस्य कला।।त्मवत्त्वादिलक्षणेन महापुरुषतां प्राप्तः ।।६।।

स वै स्वधर्मेण प्रजापालनपोषणप्रीणनोपलालनानुशासनलक्षणेनेज्यादिना च भगवति महापुरुषे परावरे ब्रह्मणि सर्वात्मनार्पितपरमार्थलक्षणेन ब्रह्मविच्चरणानुसेवया।।पादितभगवद्बक्तियोगेन चाभीक्ष्णशः परिभावि-तातिशुद्धमतिरुपरतानात्म्य आत्मनि स्वयमुपलभ्यमानब्रह्मात्मानुभवो।पि निरभिमान एवावनिमजूगुपत् ।।७।।

तस्येमां गाथां पाण्डवेय पुराविद उपगायन्ति ।।८।।

गयं नृपः कः प्रतियाति कर्मभिर्यज्वाभिमानी बहुविद्धर्मगोप्ता । समागतश्रीः सदसस्पतिः सतां सत्सेवको।न्यो भगवत्कलामृते ।।९।।

यमभ्यषिञ्चन् परया मुदा सतीः सत्याशिषो दक्षकन्याः सरिद्बिः । यस्य प्रजानां दुदुहे धरा।।शिषो निराशिषो गुणवत्सस्नूतोधाः ।।१०।।

छन्दांस्यकामस्य च यस्य कामान् दुदूहुराजह्रुरथो बलिं नृपाः । प्रत्यञ्चिता युधि धर्मेण विप्रा यदाशिषां षष्ठमंशं परेत्य ।।११।।

यस्याध्वरे भगवानध्वरात्मा मघोनि माद्यत्युरुसोमपीथे । श्रद्धाविशुद्धाचलभक्तियोगसमर्पितेज्याफलमाजहार ।।१२।।

यत्प्रीणनाद्बर्हिषि देवतिर्यङ्मनुष्यवीरुत्तृणमाविरिञ्चात् । प्रीयेत सद्यः स ह विश्वजीवः प्रीतः स्वयं प्रीतिमगाग्दयस्य ।।१३।।

गयाग्दयन्त्यां चित्ररथः सुगतिरवरोधन इति त्रयः पुत्रा बभूवुश्चित्ररथादूर्णायां सम्राडजनिष्ट ।।१४।।

तत उत्कलायां मरीचिर्मरीचेर्बिन्दुमत्यां बिन्दुमानुदपद्यतु तस्मात्सरघायां मधुर्नामाभवन्मधोः सुमनसि वीरव्रतस्ततो भोजायां मन्थुप्रमन्थू जज्ञाते मन्थोः सत्यायां भौवनस्ततो दूषणायां त्वष्टाजनिष्ट त्वष्टुर्विरोचनायां विरजो विरजस्य शतजित्प्रवरं पुत्रशतं कन्या च विषूच्यां किल जातम् ।।१५।।

।। तत्रायं श्लोकः ।।
प्रैयव्रतं वंशमिमं विरजश्चरमोद्बवः । अकरोदत्यलं कीर्त्या विष्णुः सुरगणं यथा ।।१६।।

इति श्रीमद्बागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे प्रियव्रतवंशानुकीर्तनं नाम पञ्चदशो।ध्यायः ।।१५।।