सुव्रत उवाच -
तत्रोत्सवे समायाता भाण्डीरपुरतो नृप ! । प्रार्थयन्स्वपुरं नेतुं हरिं राजकुमारकाः ।। १
भक्तैः परिवृतः सोऽथ तेषां प्रियचिकीर्षया । भाण्डीरपुरमभ्यायात् कपिलाषष्ठिकादिने ।। २
तं व्याघ्रजिद्राजपुत्रः श्रद्धावानतिशुद्धधीः । मूलजिद्देशजित्प्रीत्या परयैव सिषेविरे ।। ३
देवरामादयो विप्राः तं चासेवन्त भक्तितः । अन्ये च बहवो वैश्याः शूद्रा योषाश्च शक्तितः ।। ४
तत्र भाद्रपदामायां ब्राह्मणान्स सहस्रशः । यथेष्टं भोजयामास पित्रुद्देशेन वर्णिराट् ।। ५
अथापरासमये सभा तत्राभवच्छुभा । दिव्यसिंहासने रेजे तन्मध्ये स सतां पतिः ।। ६
प्रौढाकृतिः समवपुः पद्मच्छदसमेक्षणः । दीर्घबाहुर्घनश्यामः सस्मितास्यसरोरुहः ।। ७
पीनांसः कम्बुकण्ठश्च सुनासश्च विशालहृत् । वलिवल्गूदरः सौम्यो निम्ननाभिरुदग्रपात् ।। ८
ऊर्ध्वपुण्ड्रं ललाटे च तुलसीमालिके गले । दधत् सिताम्बरधरो वर्णिवेषमनोहरः ।। ९
भक्तैश्चन्दनपुष्पस्रक्शेखरादिभिरर्चितः । दधद्दक्षिणपाणौ च तुलसीकाष्ठमालिकाम् ।। १०
करुणार्द्रदृशा भक्तान् पश्यन् स परितो निजान् । हर्षयामास भगवान् निजवक्त्रार्पितेक्षणान् ।। ११
निषेदुस्तस्य पुरतः त्यागिनो मुनयः प्रभोः । तांश्चाभितो नरा नार्यः स्वस्वमर्यादयाऽखिलाः ।। १२
तूष्णीं तेषूपविष्टेषु स्ववचोमृतलिप्सुषु । सर्वेषु भक्तसङ्घेषु स ऊचे मधुरं वचः ।। १३
श्रीनारायणमुनिरुवाच -
शृण्वन्तु सर्वे गृहिणः त्यागिनश्च वचो मम । वदामि ननु युष्माकं श्रेयस्कृत्सर्वथा सदा ।। १४
अहिंसैव परो धर्म इति वेदानुशासनम् । अस्तीति सर्वथा वर्ज्या हिंसा सर्वैर्मदाश्रितैः ।। १५
वपुषा वचसा क्वापि मनसा वापि देहिनः । कस्यापि नैव कर्तव्यो द्रोहो निजहितेप्सुभिः ।। १६
देवोद्देशेन यज्ञोऽपि हिंसा कार्या न कर्हिचित् । सौत्रामण्यामपि सुराग्रहः कार्यो न मामकैः ।। १७
यस्मै देवाय देव्यै वा सुरामांसार्पणं भवेत् । यदग्रे जीवहिंसा च स्यात्स मान्यो न सा न च ।। १८
तयोर्व्रतं न कर्तव्यं न तन्मन्त्रजपस्तथा । अनापदि न कर्तव्या ताभ्यां नतिरपि क्वचित् ।। १९
न श्रव्या नैव पाठयाश्च ग्रन्थाः कौलार्णवादयः । ऊर्ध्वाम्नायो वेदबाह्यो भवतीत्यवगम्यताम् ।। २०
मया निषिद्धमेतद्ये कुर्वीरन्भुवि मानवाः । तेषां हेयः प्रसङ्गोऽपि मदीयैरापदं विना ।। २१
अद्यप्रभृति ये केऽपि मन्निषिद्धमिदं नराः । आचरिष्यन्ति तेषां वै वंशोच्छेदो भविष्यति ।। २२
धननाशो राज्यनाशः प्रतिष्ठाहीनता तथा । भविष्यत्ययशो भूरि तेषां मामवजानताम् ।। २३
तेषां पुमर्थ एकोऽपि न सेत्स्यति कदाचन । मृत्वा ते निरयान्घोरान् यास्यन्त्यत्र न संशयः ।। २४
सुव्रत उवाच -
इति श्रुत्वा हरेर्वाक्यं व्याघ्रजिन्नृपतिः सुधीः । नत्वा तं प्राञ्जलिः प्रोचे तत्पादैकदृढाश्रयः ।। २५
कुलाचारोपपन्नं नो नवरात्रव्रतं हरे ! । अस्ति देव्या वार्षिकं तत्प्रातरारभ्य सङ्गतम् ।। २६
कर्तव्यं वा न कार्यं तदस्माभिस्त्वदुपाश्रितैः । तत्र क्वचित्क्व चिद्धिंसा सुरापानं च दृश्यते ।। २७
यदत्र युक्तं तद्ब्रूहि त्वं हि धर्मप्रवर्तकः । इत्युक्तस्तेन भगवान् इदं प्रोवाच युक्तकृत् ।। २८
श्रीनारायणमुनिरुवाच -
राजसास्तामसा देवाः सुरामांसाशनं नृप ! । कुर्वते सात्त्विका नैव देवा देव्यश्च कर्हिचित् ।। २९
पार्वती सात्त्विकी देवी यथा लक्ष्मीश्च वेदसूः । धर्मज्ञानतपोयोगवैराग्यादिगुणोर्जिता ।। ३०
अस्माकं सा तु पूज्याऽस्ति शङ्करप्राणवल्लभा । नवरात्रव्रतं तस्या भवतीत्यवगम्यताम् ।। ३१
सात्त्विकानां तु देवानां देवीनां च नराधिप ! । व्रतार्चादि विधातव्यं नेतरेषां तु कर्हिचित् ।। ३२
पार्वत्या न प्रिया हिंसा सह पत्या तपोरतेः । तदग्रेऽपि च तां ये तु कुर्युस्ते ह्यसुरा नराः ।। ३३
अतस्तस्या व्रते राजन् ! मद्यमांसार्चनान्वितः । कुलाचारः क्वचित्स्याच्चेत्तं त्वधर्ममवेहि वै ।। ३४
जीवहिंसा भवेद्यत्र सुरापानं च यत्र वा । व्यभिचारो भवेद्यत्र त्याज्यो धर्मः स दूरतः ।। ३५
धर्माभासो ह्यधर्मोऽसौ तत्त्यागे नास्ति पातकम् । त्यागोऽस्य परमो धर्मः सच्छास्त्रप्रमितोऽनघ ! ।। ३६
क्षुद्रा देवाश्च देव्यो वा ये स्युर्मद्यामिषप्रियाः । तामसानां न कर्तव्यं व्रतं तेषां च पूजनम् ।। ३७
सात्त्विकानां वैष्णवानां भवतां मामुपेयुषाम् । हिंसाप्रियसुरार्चादि नोचितं हि मुमुक्षताम् ।। ३८
अधर्मस्य प्रिया हिंसा ह्यहिंसा धर्मवल्लभा । अधार्मिकाणामाद्येष्टा धार्मिकाणां तथेतरा ।। ३९
तामसेभ्यो न भेतव्यं भक्तैः कृष्णस्य कर्हिचित् । यतः स कालमायादेः अप्यस्त्येव नियामकः ।। ४०
निन्दा तु नैव कर्तव्या तेषां तत्सेविनां तथा । शाक्तैः साकं विवादश्च न कर्तव्यो हि मामकैः ।। ४१ ।।
सुव्रत उवाच -
श्रुत्वैतद्बगवद्वाक्यं नृपतिर्नष्टसंशयः । ओमिति प्रतिजग्राह तदाज्ञां शिरसा नृप ! ।। ४२
ब्राह्मणास्तं तदानत्वा प्रोचुर्नारायणं प्रभुम् । नवरात्रव्रते किञ्चित् प्रष्टव्यं नः शृणु प्रभो ! ।। ४३
वयं हि वैष्णवाः सर्वे भवामस्त्वत्पदाश्रयाः । व्रतं तामसदेवानां प्रायशो नैव कुर्महे ।। ४४
कुर्वन्ति बाह्यतः केचित् कुलधर्मवशाद्विजाः । तेऽप्यद्य दिनतः स्वामिन् न करिष्यन्ति तत्किल ।। ४५
किन्त्वस्मज्जीविका तत्र भवतीति जगत्पते ! । पूजापाठस्थापनादि कारणीयं तु विद्यते ।। ४६
तत्कुर्याम न वा देव ! ब्रूह्येतन्नो यथोचितम् । इति तान्वदतो विप्रान् नीलकण्ठोऽब्रवीद्वचः ।। ४७
जीविकावृत्तये स्वस्य पारतन्त्र्येण वा द्विजाः ! । चण्डयार्चायाः पूजनादि कारणीयं च बाह्यतः ।। ४८
आपद्यनन्यगतिकैः कृते वा तत्र कारिते । प्रायश्चित्तं विधातव्यं यथार्हं तस्य शुद्धये ।। ४९
यजमानेनाविदितं व्रतं चान्द्रायणं तु तैः । निमित्तान्तरमुद्दिश्य कर्तव्यं स्वाघनुत्तये ।। ५०
विद्याच्चेद्यजमानस्तत् तर्ह्यसौ माननष्टधीः । स्वाश्रितस्य हरेद्वृत्तिं तग्दुप्तं कार्यमेव तत् ।। ५१
सुव्रत उवाच -
श्रुत्वेति भगवद्वाक्यं प्राप्तापत्कालनिर्गमाः । प्रसन्ना ब्राह्मणा भूयः पप्रच्छुस्तं नरेश्वर ! ।। ५२
ब्राह्मणा ऊचुः -
महारोगैः पीडितानां भूतप्रेतादिभिस्तथा । बालवृद्धग्रहाद्यैश्च किं जप्यं तन्निवृत्तये ।। ५३
देहावसानसमये किं च जप्यं जनैः प्रभो ! । उत्तमैव गतिर्यस्मिन् जप्ये स्यादपि पापिनाम् ।। ५४
सकामैर्वापि निष्कामैः यज्जप्तं स्तोत्रमीश्वर ! । वाञ्छितार्थं प्रयच्छेत्तत् कृपया वक्तुमर्हसि ।। ५५
सुव्रत उवाच -
इत्थं नारायणमुनिः सम्पृष्टस्तैर्द्विजन्मभिः । अब्रवीन्नृपते ! वाचा हर्षयन्नखिलं सदः ।। ५६
श्रीनारायणमुनिरुवाच -
शृणुत ब्राह्मणाश्चान्ये सर्वे शृण्वन्तु मद्वचः । स्तोत्रं श्रेयस्करं वच्मि सर्वस्तोत्रशिरोमणिम् ।। ५७
भारते दानधर्मेषु विष्णोर्नामसहस्रकम् । भीष्मो युधिष्ठिरं प्राह जप्यं तदिति मे मतम् ।। ५८
अर्थाः सर्वेऽपि सेत्स्यन्ति तावतैव द्विजोत्तमाः ! । तस्मात्सर्वेषु कार्येषु जप्यमेतञ्जनैः सदा ।। ५९
तथा श्रीमद्बागवतप्रोक्तं नारायणात्मकम् । कवचं जपनीयं च सर्वोपद्रवनाशनम् ।। ६०
यथाकार्यं यथावित्तं पुरश्चरणमेतयोः । दृा विधानं कर्तव्यं पुरश्चरणपद्धतौ ।। ६१
यथाविधि कृते तस्मिन् कार्यसिद्धिर्भवेन्नृणाम् । एतद्द्वयं ततो जप्यं सर्वैरेव द्विजातिभिः ।। ६२
कस्मिंश्चिदपि कार्येऽत्र क्षुद्रमन्त्रास्तु कर्हिचित् । सद्यःफला अपि जनैः न जप्तव्या मदाश्रितैः ।। ६३
मद्यमांसप्रिया देवा राजसास्तामसाश्च ये । जप्या न तेषां मन्त्राश्च मोक्षाङ्कुरनिकृन्तनाः ।। ६४
ये ताञ्जपन्ति ते नूनं भुक्त्वैव निरयान्बहून् । प्राप्नुवन्ति पिशाचत्वं डाकिनीत्वं च योषितः ।। ६५
एतद्द्वयं ततः सर्वैः सर्वकार्येषु सर्वदा । सकामैर्वापि निष्कामैः पठनीयं द्विजोत्तमाः ! ।। ६६
अथवा हनुमन्मन्त्रो जप्यः सद्यःफलप्रदः । यथाविधि यथाशक्ति ब्रह्मचर्यव्रतस्थितैः ।। ६७
सुव्रत उवाच -
इति श्रुत्वा भगवतो वाक्यं ते ब्राह्मणा नृप ! । जनाश्चान्ये सभूपालाः तग्दृहीत्वा ववन्दिरे ।। ६८
एवमानन्दयन्भक्तान्नकूटोत्सवावधि ।तत्रोषित्वा ततः प्रायान्मोडग्रामं हरिर्नृप ।। ६९
पथि ग्रामेषु भक्तानामेकं द्वे वा दिने वसन् । दिनैः कतिपयैः प्राप ग्रामं तं सानुगो हरिः ।। ७०
तत्रार्चितोऽसौ दलजित्प्रधानैः क्षत्रप्रवीरैर्दिनपञ्चकं च ।विधाय वासं सुखदो जनानां ग्रामं ततोऽगादलयाभिधानम् ।। ७१
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे तामसदेवव्रतादिनिषेधनामा षोडशोऽध्यायः ।। १६ ।।